SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६० सूत्रकृताङ्गसूत्रे अवार्थ:-एवं) एरम्-पूर्वोक्तप्रकारेग (से) सः-परापमानकत्ता साधुःप्रज्ञावानपि (समाहिपत्ते) समाधिप्राप्तः-मोक्षमार्गमामो (ण होइ) न भवति (जे) यः खलु (भिक्खू) भिक्षुः-साधुः (पण्ण) प्रज्ञावान भूत्वाऽपि (विउकसेज्जा) व्युत्कर्षेत्-अभिमानं करोति (अहवा वि) अथवाऽपि (जे) यः साधुः (लाभमया. चलित्ते) लामदावलिप्तः (बालपण्णे) बालपज्ञः-मूर्खः (अण्णं जणं) अन्यं जनम्साधन्तरम् (खिंसइ)) खिसति-निन्दति ॥१४॥ टीका-सम्पति-पूर्वोक्तदोषस्य किं फलं भवति तदर्शयति एवं ण से' इत्यादि । 'ए' एवम्-पूर्वोक्तप्रकारेणाऽन्यस्यापमानं कुर्वाणः, आत्मोत्कर्ष च कुर्वन् सर्वशास्त्रार्थविशारदोऽपि, तत्वावगाढ ज्ञावानपि 'समाहिपत्ते' समाधिप्राप्तः मोक्षमार्ग-जम्याज्ञानचास्त्रिात्मकं धर्मध्यानात्मकं वा प्राप्तः ‘ण से होइ' न स है अतः वह 'वह अन्नं-नं-अन्यं जनम्' दूसरे की 'खिसइ-निन्दति' निन्दा करता है ।।१४॥ अन्वयार्थ-- पूर्वोक्त रीति से दूसरे को अपमान करने वाला साधु प्रज्ञावान होने पर भी मोक्षमार्ग गामी नहीं होता है। एवं जो साधु बुद्धिमान होकर भी अभिमान करता है। अधवा जो साधु लाभ मदवाला है। वह बालप्रज्ञ मूर्ख दूसरे साधु की निन्दा करने वाला होता है ॥१४॥ टीकार्थ-पूर्व कधित दोष का फल क्या होता है । वह यहां दिखलाते हैं-पूर्वोक्त प्रकार से जो प्रज्ञावान् साधु अभिमान करता है। दूसरों का तिरस्कार करता है । वह समस्त शास्त्रों में विशारद होने पर भी और तत्वनिष्ठ प्रज्ञावान होने पर भी सम्यग्ज्ञान-दर्शन-चारित्र पन्ने-बालप्रज्ञः' भूमी ते 'अन्नं जन-अन्यम् जनम्' मन्य जननी खिसइ-निन्दति' C.४२ छ...१४॥ અન્વયાર્થ–પૂર્વોક્ત પ્રકારથી બીજાનું અપમાન કરવાવાળો સાધુ પ્રજ્ઞાવાન હોવા છતાં પણ મોક્ષ માર્ગમાં જઈ શકતો નથી. અને જે સાધુ બુદ્ધિમાન હોવા છતાં પણ અભિમાન કરે છે. અથવા જે સાધુ લાભમદ વાળે હોય એ તે બાલ પ્રજ્ઞ–મૂર્ખ બીજા સાધુની નીંદા કરનાર હોય છે. તે સમાધિ પ્રાપ્ત કરી શકતું નથી. ૧કી ટીકાર્થ–-પહેલા કહેલ કેનુિં ફળ શું થાય છે? તે અહિયાં બતાવવામાં આવે છે.-પૂર્વોક્ત પ્રકારથી જે પ્રજ્ઞાશાળી સાધુ અભિમાન કરે છે. બીજા એને તિરસ્કાર કરે છે, તે બધા જ શા મા વિશારદ હોવા છ પણ અને તત્વનિષ્ઠ પ્રજ્ઞાવાન હોવા છતાં પણ સમ્યક્ જ્ઞાન-સમ્યક્ દર્શન-સમ્યકુ For Private And Personal Use Only
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy