________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्त्रकृताङ्गसूत्रे अन्वयार्थः-- (जे यावि) यथापि कश्चित् (अप्पं) आत्मानम् (वसुमंति) वसु. मन्तम्-संयमरूपवसुयुक्तम् तथा (संखाय) संपावन्तम्-नीवादिपदार्थविषयक ज्ञानरूप संख्शवन्तम् (मत्ता) मत्या अद्दमे । संयमी ज्ञानी चेत्येवमभिमानी भूत्वा (अपरिक्व) अपरीक्ष्य-विचारं विनैव (वार्य) वादम्-सबलनिर्बलम् (कुज्जा) कुर्यात् एवम् (अहं) अहमेव वा (तवेण) तपसा (सहिउत्ति) सहितः-अहमेव तपसा युक्त इति (मत्ता)मत्वा (अण्णं जग) अन्यं जनम् (विवभूयं) विम्बभूतम्-जलस्थचन्द्रमित्र विम्बशशम्-अर्थशून्यम् (पस्सइ) पश्यति तिरस्कारदृष्टयाऽबलोकते इत्यर्थः ॥८॥
टीका-प्रायः संयममार्गे विहरतो मुनेः गवः प्रभवतीत्याह-जे यावि' इत्यादि । जे यावि' यश्वापि (अप्पं) स्वात्मानम् 'वसुमंति' वसुमन्तम्-वसु-धनं तदत्र संयमा, तद्वन्तमात्मानम् । तथा 'सखाय' संख्यावन्तम्-संड्याजीवादि पदार्थविषयकं ज्ञानं तद्वन्तमात्मानम् 'मचा' मत्वा, अहमेव संयमवान् ज्ञानवान्, नास्ति मदन्यः कश्चित् तथाविधो ज्ञानी तपस्वी वा, इत्येवमभिमानं करोति ___ अन्वयार्थ-अन्य भी जो कोई अपने को संयम रूप धन वाला
और जीवादि विषयक तत्व का ज्ञाता समझकर 'मैं ही संयमी एवं ज्ञानी हैं' ऐसा अभिमानी होकर विना विचारे ही पूर्व पक्ष उत्तरपक्ष रूप बाद को सथल निर्बल करता है और मैं ही पूर्ण तपस्वी हूं ऐसा मानकर दूसरों को जलचन्द्र के समान प्रतिबिम्ब बनावटी तपस्वी समझता हैं वह पुरुष सर्वथा ही विवेक शून्य माना जाता है ॥८॥
टीकार्थ-जो मुनि अपने को संयमवान् अथवा ज्ञानवान् मानकर मैं ही संयमी और ज्ञानी हूं, मेरे सिवाय अन्य कई ऐसा ज्ञानी या तपस्वी नहीं है, ऐसा अभिमान करता है तथा जो विचार किये बिना ही वाद करता है-भाषण करता है, और मैं ही तपस्वी हूं' ऐसा मानकर
અન્વયાર્થ–બીજા પણ જે કઈ પિતાને સંયમ રૂપ ધનવાળા અને છાદિ વિષય સંબંધી તત્વને જાણવાવાળા સમજીને હું જ સંયમી અને જ્ઞાની છું, એવું અભિમાન ધારણ કરીને વગર વિચાર્યું જ પૂર્વપક્ષ ઉત્તર પક્ષ રૂ૫ વાદને સબળ અને નિર્બલ કરે છે, અને હું જ પૂર્ણ તપસ્વી છું એવું માનીને બીજાને જલ ચંદ્રવત્ બનાવટી તપસ્વી સમજે છે, એ પુરૂષ સર્વથા વિવેકહીન માનવામાં આવે છે. તે
ટીકાથું–જે મુનિ પિતાને સંયમવાનું અથવા જ્ઞાનવાનું માનીને હું જ સંયમી અને જ્ઞાની છું મારા સિવાય બીજો કે ઈ એ જ્ઞાની અથવા તપસ્વી નથી. એવું અભિમાન્ કરે છે, અને જે વિચાર કર્યા વિના જ વાદ કરે છે,
For Private And Personal Use Only