________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
सत्रकतास्सी
--
..........................
टीका-पुनरप्याह-'जो य' यश्च-कश्चित् 'अत्ताण' आत्मानं सातस्येन गमनागमनशील शरीराभिन्नं मुखदुःखाधारं परलोकगामिनं च 'जाण' जानाति, तथा-'जो य' यश्च 'लोगं लोकम् पश्चास्तिकायात्मक चतुर्दशरज्ज्वा. स्मकं वा च शब्दाद् अलोकम्-अनन्ताकाशास्तिकायमात्ररूपम् 'जाणई' जानाति च'-तथा 'गई' गतिम्-परलोकगमनरूपाम् ‘इतो-मृत्वा जीवः परलोके गच्छति' इत्येवं रूपाम्, तथा-'णागई' आगतिम् णकारोऽलाक्षणिकः, परलोकादागमनरूपाम् 'जोऽयं जीवः स परलोकादागतोऽस्ति' इत्येवं रूपाम् अनेन जीवस्य पुनर्जन्मसिद्धम् । अथवा 'णागई अनागतिम् 'यत्र गत्वा न निवर्तते' इत्येवं मोक्षरूपामनागतिम् 'जाणइ जानाति, तथा 'जो' यः 'सासयं' शाश्वतं व्यार्थिकनयापेक्षया नित्यं सर्ववस्तुजातं मोक्षं वा तथा 'असासयं' अशाश्वतं पर्यायाथिकनयापेक्षया अनित्यं वस्तुजात, संसारं वा च-शब्दात् नित्यानित्यमिति
'अहो वि सत्ताण' इत्यादि
शब्दार्थ-च-च' तथा 'जो-य:' जो कोई सत्ताण-सत्यानाम् 'प्राणियों के 'अहो वि-अधोपि' नरकादिकोंमें भी जो विउट्टणं-विकुट्टनम्' नरक आदिकी यातना रूप 'आसवं-आस्रवम्' कर्मागमनरूप आस्त्रवको 'च-च' तथा 'संवर-संवरम्' कर्मनिरोधरूप संवरको 'जाणाइजानाति' जानता है 'च-च' तथा 'जो-य:' जो 'दुख-दुःखम्' अशाता. रूप दुःखको एवं 'च' शब्दसे सुखको 'च-च' तथा 'निज्जरं-निर्जराम्' निर्जराको 'जाणा-जानाति, जानता है 'सो-सः' वह 'किरियावायंक्रियावादम्' क्रियावाद को 'भासि-भाषितम्' कथन करने के लिये 'अरिहा-अर्हति योग्य होता है । २१॥
'अहो वि सचाण' इत्यादि
शब्दार्थ--'च-च' मने 'जो-य' 'मत्ताण-सत्वानाम्' प्रालियोना 'अहोवि-अधोऽपि' न२४ भाभि ५५ विउट्टणं-विकुट्टनम्' न२४ विगैरेनी यातना ३५ तथा 'आसवं-आस्रवम्' ४मना आगमन ३५ मा सपने 'च-च' तथा 'सवर-सवरम्' मना निरोध ३५ स१२ने 'जाणइ-जानाति' Mणे छे. 'च-च' तथा 'दुक्ख-दुःखम्' मात! ३५ हुमने तथा 'च' शथी सुमने 'च-च' तथा निज्जर-निर्जराम्' निराने 'जाणइ-जानाप्ति' ले छे. 'सोस.' ते 'किरियावाय-क्रियावादम्' जियावाहने भासिउ-भाषितुम्' ४यन ४२वाने "अरिहह-अर्हति' येय थाय छे. ॥२१॥
For Private And Personal Use Only