________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
३०८
सूत्रकृतास्त्र काशमात्ररूपं वा जानाति तथा (जो) यः (गई) गति-परलोकगमनरूपाम्, 'च' च-तथा 'णागई च' अनागति च परलोकगमनरूपाम् यद्वा (गागई) अनागर्ति वा जीवो यत्र गत्वा न निवर्तते इत्येवं रूपां मोक्षगति वा (जाण) जानाति । तथा (जो) यः (सासयं) शाश्वतम्-सर्व वस्तुजातं द्रव्यार्थिकनयानित्यम् (च) च-तथा (अप्सासयं) अशाश्वतम् पर्यायाथिकनयादनित्यं च. शब्दाभित्याऽनित्यरूपं वा वस्तुजातम् (जाणइ) जानाति। तथा (जाई) जातिम्जीवानामुत्पत्तिम् (च) च-वथा मरणं माणिनां मृत्युम् (च) च तथा (जणोववार्य) अनोपपातम् जनानां प्राणिनाम् उपपातं-देवनारकोत्पत्तिरूपं जानाति स एव क्रियावादं भाषितुम् अतीति द्वितीयगाथाऽन्तिमचरणेन सम्बन्धः ॥२०॥ मूलम्-अहो वि सत्ताणं विउदृणं च,
जो आसवं जाणइ संवरं च। दुक्खं च जो जाणइ निउँजरंच,
सो भौसिउ मरिहंई किरियवायं ॥२१॥युग्मम्॥ छाया-अधोऽपि सत्त्वानां विकुटनां च, य आश्रयं जानाति संवरं च । दुःखं च यो जानाति निर्जरां च, स भाषितुमर्हति क्रियावादम् ॥२१॥
।युग्मम् ।। अन्वयार्थ:-'च' च-तथा 'जो' यः कश्चित् ‘सत्ताण' सत्त्वानां माणिनाम् 'अहीवि' अधोऽपि-नरकादावपि यत् 'विउट्टणं' विकुट्टना नरकादियातानाम्, तथाभास्रवम्-कर्मागमनमार्गम् 'च' च-तथा-'संवर' संवरम्-कर्मनिरोधमार्ग च च 'माणद'जानाति, 'च' च-तथा 'नो' यः ‘दुक्खं' दुःखम् अशातरूपं च शब्दाद है, अलोक को जानता है, जो गति और अनागति को जानता है या मोक्ष को जानता है, जो शाश्वत और अशाश्वत को जानता है, जो जीवों के जन्म और मरण को जानता है, उत्पात अर्थात् देवभव और नरकभव में उत्पन्न होने को जानता है, वही क्रियावाद का उपदेश करने के योग्य है ॥२०॥
અન્વયાર્થ—જે પુરૂષ આત્માને જાણે છે, જે લેકને જાણે છે, જે ગતિ અને અનાગતિને જાણે છે. અથવા મે ક્ષને જાણે છે. જેઓ શાશ્વત અને અશાAવતને જાણે છે. જેઓ જીના જન્મ અને મરણને જાણે છે, ઉત્પાત અર્થાત દેવભવ અને નરક ભવમાં ઉત્પન્ન થવાનું જાણે છે. એજ કિયાવાદને ઉપદેશ કરવાને ૨૫ છે.
For Private And Personal Use Only