________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
सूत्रकृताङ्गसूत्र ___ अन्वयार्थ:-(जे) य:-अहंदादिः 'आयओ' आत्मतः-सहसंमत्या (वा) अथवा यो गणधरादिः (परओं) परता तीर्थङ्करायुपदेशात् लोकालोकस्वरूपं जीवाऽजीवादिस्वरूपं वा (णचा) ज्ञात्वा (अप्पणो) आत्मने-स्वस्मै स्वात्मोद्धरणाय (अलं) अलम्-समर्थः (होइ) भवति । तथा-(परेसि) परेभ्य:-संसारिजी वेभ्योऽपि तदुधरणायाऽपि (अलं होइ) अलं समर्थों भवति । (त) तत्-तथाभूतं स्वपरोभयतारणसमर्थम् (जोइभूयं च) ज्योतिर्भूतम्-चन्द्रादित्यमदीपतुल्यं मोक्षमार्गदर्शकत्वा
ज्योतिः स्वरूपं तीर्थकरगणधरादिकं मुनिः (सया) सदा-आजीवनम् (वसेज्जा) घसेत्-सेवेत तदाज्ञां परिपालयेदिति भावः, क एवं कुर्यादित्याह- (जे) यो गुरु कुलबासी मुनिः (धम्म) धर्मम्-श्रुतचारित्रलक्षणम् (अणुवीइ) अनुविचिन्त्य (पाउ. कुन्ना) मादुष्कुर्यात्-प्रकटयेत्-समुपदिशेदिति भावः ॥१९।। सर्वकाल 'वसेज्जा-वसेत्' निवासकरे अर्थात् उनकी आज्ञा का पालन करे 'जे-य:' गुरु के समीप रहनेवाला जो मुनि 'धम्म-धर्मम्' श्रुत चारित्र वाले धर्म को 'अणुवीह-अनुविचिन्त्य' सम्यक् विचार पूर्वक 'पाउकुज्जा- प्रादुष्कुर्यात्' उपदेशकरे ॥१९॥
अन्वयार्थ--जो तीर्थ कर आदि अपनी सहज प्रज्ञा से अथवा जो गणधर आदि तीर्थ करादि के उपदेश से लोक अलोक या जीव-अजीव
आदि के स्वरूप को जानकर अपने उद्धार के लिए और दूसरों के उद्धार के लिए समर्थ होता है, उस ज्योतिस्वरूप तीर्थ कर, अर्थात् उसकी आज्ञा का पालन करे । कौन ऐसा करे ! इस प्रश्न का उत्तर दियागया है-जो गुरुकुलवासी मुनि श्रुतचारित्र धर्म को पुनः पुनः चिन्तन करके प्रकट करता है अर्थात् उपदेश करता है ॥१९॥ तमानी माज्ञानु प.स४३ 'जे-यः' शु३नी सभीचे २७१॥॥ २ मुनि 'धम्म-धर्मम् श्रुत यात्रा भने 'अणुवीइ-अनुविचिन्त्य' सम्य विय.२ ५४ 'पाउकुजा-प्रादुष्कुर्यात्' अपहेश २ ॥१६॥
અન્વયાર્થ—જે તીર્થકર વિગેરે પિતાની સહજ પ્રજ્ઞાથી અથવા જે ગણધર વિગેરે તીર્થકર વિગેરેના ઉપદેશથી લેક અલેક અથવા જીવ અજીવ વિગેરેના સવરૂપને જાણીને પિતાના ઉદ્ધાર માટે સમર્થ થાય છે, એ તિ. સ્વરૂપ તીર્થ કર વિગેરે મહાપુરૂષનું જીવન પર્યન્ત સેવન કરે અર્થાત તેમની આજ્ઞાનું પાલન કરે એ રીતે કેણ કરે ? એ પ્રશ્નના ઉત્તરમાં ગ્રંથકાર કહે છે કે-જે ગુરૂકુલમાં વાસ કરવાવાળા મુનિ શ્રત ચારિત્ર ધર્મનું વારંવાર ચિંતવન કરીને ઉપદેશ કરે છે તેઓ એ રીતે વર્તે છે. ૧૯
For Private And Personal Use Only