________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૨૭૮
सूत्रकृताङ्गसूत्रे (तं णाणं) तज्ज्ञान-निमित्तज्ञानम् (विप्पडिएति' विपर्येति-विपरीतं भवति, अतः (ते) ते-प्रक्रियावादिनः (विज्ज मात्र) विद्याभावं-ज्ञानसद्भावम् (आहिज्जमाणा) अनधीयाना:-अजानानाः सन्तः (विजापरिमोक्वमेव) विद्यापरिमोक्षमेव, विद्यायाः श्रुतस्य परिमोक्षमेव-परित्यागमेव 'आईसु' आहुः-कथयन्ति विद्याध्ययनस्य निषेधमेन कुर्वन्तीति भावः ॥१०॥ ___टोका-तदेवमष्टानिमित्तवेदिनां निमित्तान्यपि वैपरीत्यं प्राप्नुवन्तीतिदर्शयति-'केइ' कानिचित् 'निमित्ता' निमित्तानि 'तहिया' थ्यानि-सत्यानि भवन्ति । 'केसिचि' केपांचित् निमित्तवादिना तु 'त' तत् 'गाणं' ज्ञानम्-निमत्त ज्ञानम् विपडिएति' विपति-विपर्यासं प्राप्नोति, तदेवं निमित्तशास्त्रस्य असत्यतामुपलभ्य 'ते' ते-अक्रियावादिनः 'विज्जभावं' विद्याभावम्-श्रुतसद्भावम् 'अहिज्जमाणा' अनधीयानाः-अनभ्यस्यन्तः निमित्तं व्यभिचरन्ति, अतो न तत्सत्यमितिमत्वा 'विज्जापरिमोक्खमेव' विद्यापरिमोक्षमेव विद्यायाः श्रुतस्य परिमोक्षमेव 'अ'सु' आहुः-म.थयन्ति, अथवा क्रियाया अभावात्, 'विज्ज एवं अक्रियावादी विद्या का अध्ययन न करके विद्या के त्याग का ही उपदेश करते हैं अथवा अकेले ज्ञान से ही मोक्ष होना मान कर विद्याके अध्ययन का निषेध ही करते हैं ॥१०॥
टीकार्थ-अष्टांग निमित्तविदों के निमित्त भी विपरीत हो जाते हैं, यह दिखलाते हैं-कोई कोई निमित्त सत्य होते हैं और किन्हीं किन्हीं निमित्तज्ञों का ज्ञान विपरीत भी होता है। इस प्रकार निमित्त शास्त्र की असत्यता जान कर वे अक्रियावादी श्रुज्ञ न का अध्ययन न करते हुए अर्थात् निमित्तशास्त्र को झूठा समझ कर विद्याध्ययन करना त्याग कर के श्रुतज्ञान के त्याग का ही उपदेश करते हैं। अथवा किया का अभाव होने से अकेली विद्या (ज्ञान) से ही मोक्ष होना અધ્યયન કર્યા વિના વિદ્યાના ત્યાગને જ ઉપદેશ આપે છે. અથવા એકલા જ્ઞાનથી જ મોક્ષ થવાનું કહે છે. ૫૧૦
ટકાથ–આઠ અંગથી નિમિત્તને કહેનારા નિમિત્તવિદોના નિમિત્ત પણ વિપરીત થઈ જાય છે. હવે તે બતાવવામાં આવે છે.–કઈ કઈ નિમિત્ત સાચા હોય છે, અને કઈ કઈ નિમિત્તજ્ઞોનું જ્ઞાન વિપરીત પણ હોય છે. આ રીતે નિમિત્ત શાસ્ત્રનું અસત્ય પણું સમજીને તે અક્રિયાવાદીઓ થતા જ્ઞાનનું અધ્યયન ન કરતાં અર્થાત્ નિમિત્ત શાસ્ત્રને જુડુ સમજીને વિદ્યાધ્યયન કરવાને ત્યાગ કરીને શ્રુત જ્ઞાનના ત્યાગને જ ઉપદેશ આપે છે, અથવા ક્રિયાને અભાવ હોવાથી એકલી વિદ્યા (જ્ઞાન)થી જ મોક્ષ થવાનું કહે છે.
For Private And Personal Use Only