________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे १८। (एयं) एतत् पूर्वोक्तम् (अटुंग) अष्टाङ्गम्-अष्टाङ्गशास्त्रम् (अहित्ता) भधीत्य (लोगंसि) लोके (बहवे) बहवो जनाः (अणागताई) अनागतानि-भविष्यकालसम्बन्धिवस्तूनि (जाति) जानन्ति, इति प्रसिद्धमेव तत् कथमेतद् वस्तुजातं सर्वशून्यतायां लभ्येतेति सर्वशुन्यमतमप्रमाणिकमेवेति सिद्धम् ॥९॥
टीका--'संघच्छर' सांवत्सरम्-संवत्सरसम्बन्धि मुभिक्षदुर्मिक्षादिप्रतिपादकं ज्योतिशास्त्रम् १ । 'मुविर्ण' स्वप्नम्-स्वप्नफलपतिपादकं शास्त्रम् २, 'छक्खणं च' लक्षणं च-आन्तरवायभेदाद् द्विविधम्, तत्र-आन्तरं जन्मसिद्ध स्वभावादिकम् , बाह्य श्रीवत्सादिचिन्हरूपम्, ४, 'निमित्त मशस्तापशस्तशकुना. दिद्योतकम् ५। 'देहं च' देहस्थं-मपविलादिकम् अङ्गस्फुरणादिकं वा, तत्फलपतिपादकं शास्त्रम् ६ । 'उप्पाइयं च' औत्पातिकं भीमान्तरिक्षं च तत्र-भौम-भूमि सम्बन्धि भूकम्पादिकम् , आन्तरिक्षम्-अन्तरिक्षसम्बन्धि उल्कापातम्रर्यपरिवेषा. दिकम् ८ । 'एयं' एतत्पूर्वोक्तम् 'अष्टुंग' अष्टाङ्गम्-अष्टाङ्गरूपं निमित्तशास्त्रम्।।
यथा-भौमम् १, उत्पातम्२, स्वप्नम् ३, आन्तरिक्षम्४, आङ्गम५, स्वरम् ६, लक्षणम्, व्यञ्जनं ८ चेत्येवमष्टाङ्गनिमित्तं नवमपूर्ववतीयाचारवस्तुनिर्ग: तम् अनागतकालिकमुखदुःखादिसूचकं वर्तते तद् 'अहित्ता' अधीत्य-पठित्वा 'लोगसि' लोके 'बहवे बहवः पुरुषाः 'अणागताई' अनागतानि-भविष्यत्कालसम्बन्धीनि वस्तूनि, शुभाऽशुभफलमचकानि 'जाणंति' जानन्ति इति प्रसिद्धमेव । तहि एतादृशवस्तुस्थिती सत्यां कयमेतदनागतवस्तुज्ञानं सर्वशून्यतायां संमवेत्, अतः सर्वशून्यतापवादोऽमामाणिक एवेतिसिद्धम् ॥९॥ दोनों शास्त्र, इन अष्टांग आठ अंगों वाले शास्त्र का अध्ययन करके बहुत से जन भविष्यत् काल संबंधी वस्तुओं को जानते हैं यह प्रत्यक्ष देखा जाता है । सर्वशुन्यता मानने पर ये सब वस्तुएँ कैसे जानी जा सकती है या हो सकती हैं ? अतएव यह सिद्ध है कि सर्वशून्यतावाद प्रमाण से बाधित होने के कारण अप्रमाणिक है ॥९॥
टीकार्थ-टीका अन्वयार्थ के अनुसार ही समझ लेना चाहिये ॥१॥ શાસ્ત્રનું અધ્યયન કરીને લેકમાં ઘણા માણસે ભવિષ્ય કાળ સંબંધી વસ્તુ એને જાણે છે. આ પ્રત્યક્ષ જોવામાં આવે છે. સર્વ શૂન્યતા માનવામાં આવે તે આ તમામ વસ્તુઓ કેવી રીતે માની શકાય? અથવા થઈ શકે ? તેથી જ એ સિહ છે કે સર્વશન્યતા એવાદ પ્રમાણથી બાધવાળું હોવાથી અપ્રમાણું છે.
ટીકાઈ-ટીકા અન્વયાર્થ પ્રમાણે જ છે, તેમ સમજી લેવું પલા
For Private And Personal Use Only