________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२६४
सूत्रकृताङ्गसूत्रे
अन्वयार्थः -- (ते) ते पूर्वोक्ताः (अकिरियावादिनः चार्वाकबौद्धादयः (बु. ज्झमाणा) अबुध्यमानाः - सद्भावबोधविकलाः ( एवं ) एवम् अनेन प्रकारेण (विरू वरूवाणि) विरूपरूपाणि - नानाप्रकाराणि शास्त्राणि (अवखंति) आख्यान्ति-प्रतिपादयन्ति (जे मायइता) यान्यादाय - पानि तत्प्ररूपितानि शास्त्राणि समाश्रित्य ( बहवे मणूसा) बहवो मनुष्याः अनेकेऽङ्गानिनो जनाः (अणोदग्गं) अनवदग्रम्अनन्तम् (संसार) संसारं चतुर्गतिरूपम् (भमंति) भ्रमन्ति - पर्यटन्तीति ॥ ६ ॥
टीका- 'ते' ते 'अकिरियबाई' अक्रियावादिनः- चार्वाकवौद्धादयः मिध्या- मल- पटलावृतात्मानः 'अबुज्झमाणा' अयुध्यमानाः - परमार्थतस्त्रम् अजानानाः ' एवं ' पत्रम् - - अनेन प्रकारेण 'विरूवरूवाणि' विरूपरूपाणि- नानाप्रकाराणि मिध्या शाखाणि 'अति' आख्यान्ति प्रतिपादयन्ति । तथा - पृथिव्यादीन्येव तवानि 'नकोऽप्यात्मा परलोकगामी' इत्यादि मिध्याशास्त्राणि प्ररूपयन्तीति भावः । 'जे मायत्ता' यान्यादाय तेषां यानि मिध्याशास्त्राणि आदाय - परिगृह्य 'बहवे' मनुष्य 'अणोवदमां-अनवदग्रम्' अनन्तकाल पर्यन्त 'संसार संसारम्' चारगतिवाले इस संसार में 'भमंति-भ्रमन्ति' भ्रमण करते हैं ||६||
अन्वयार्थ - अक्रियावादी तत्वको नहीं समझते हुए इस प्रकार नाना प्रकार के शास्त्रों का प्रतिपादन करते हैं। जिनका आश्रय लेकर बहुत "से अनन्त संसार में परिभ्रमण करते हैं ॥६॥
Acharya Shri Kailassagarsuri Gyanmandir
टीकार्य - मिध्यात्व के पटल से आवृत अन्तःकरण वाले चार्वाक, बौद्ध आदि पारमार्थिक तरत्र को नहीं जानते हुए अनेक प्रकार के मिध्याशास्त्रों का प्रणयन करते हैं। जैसे पृथ्वी आदि भूत ही तत्व हैं, इनके अतिरिक्त परलोकगामी कोई आत्मा नहीं है, इत्यादि । उन मिध्याशास्त्रों को ग्रहण करके बहुत से अज्ञानी जन अनन्त चतुर्गतिक 'अणोवदग्गा' - अनवदम्' अनंत आज पर्यन्त 'संसार संसारम्' यार गति बाजा मा संसारमा 'भमति-भ्रमन्ति' भ्रम उरे छे. ॥६॥
અન્વયા —અક્રિયાવાદિયા તત્વને સમજ્યા વિના આવી રીતે અનેક પ્રકારના શાસ્ત્રઓનુ પ્રતિપાદન કરે છે. જેને આશ્રય લઈને ઘણા લેકે અનત સંસારમાં પરિભ્રમણ કરે છે. વા
टीमर्थ - मिथ्यात्वना पउहाथी छुपायेा मतः २वा यावी, मौद्ध, વિગેરે પારમાર્થિક તત્વને ન જાણતા થકા અનેક પ્રકારના મિથ્યા શાસ્ત્રોનું प्रशयन (समर्थन) उरे छे. भडे-पृथ्वी विगेरे भूतो (तत्व) तत्व है. આનાથી ભિન્ન પરલેકમાં જવાવાળા કે.ઈ આત્માજ નથી. વિગેરે માવા પ્રકા રના મિથ્યા શાસ્ત્રોને ગ્રહણુ કરીને સુાજ અજ્ઞાનીયા અનંત એવા ચતુમ તિ
For Private And Personal Use Only