________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे ____ अन्वयार्थ:-'वा' ते 'अण्णाणिया' अज्ञानिका:-अज्ञानवादिनः 'कुसलावि संता' कुशला:-स्व स्व मतज्ञाने दक्षा अपि 'संता' सन्तोऽपि 'गो' नो-नैव 'वितिगिच्छतिन्ना' विचिकित्सा ती:-विविकित्सापारगामिनः संशयरहिता न सन्तीतिभावा, अत एव ते 'असंथुया' असंतुताः लोकानां न स्तुतिपात्राणि सन्ति मिथ्यावादित्वात्, एतादृशा 'अकोविया' अकोविदाः सदसद्विवेकविकलास्ते
अकोविएहि' अकोविदेभ्योऽकुशलेभ्यः शिष्येभ्यः स्वमतम् 'अणाणुवीइत्तु' अननुविचिन्त्य-अविचार्यैव 'आहु' आहुः --कथयन्ति-उपदिशन्ति नत्वेते कोविदेभ्यः स्वमतं प्रकाशयन्तीति भावः । यतस्ते 'मुसं वयंति' मृषावदन्ति-असत्यरूपणां कुर्वन्तीत्यता सदसद्विवेकिभ्यो न स्वमतं प्रकाशयन्तीति भावः ॥२॥
टीका-तत्र प्रथममज्ञानिवादमतं षयितुमाह-'अण्णाणिया' इत्यादि । 'ता' ते-पूर्वगाथाप्रतिपादिता: 'अग्णाणिया' अज्ञानिकाः-अज्ञानं विद्यते येषाम्, अथवा-प्रज्ञानं पुरस्कृत्य वदन्ति ये तेऽज्ञानिकाः 'कुपला वि संता-कुशला अपि सन' स स्त्र मतज्ञाने दक्षाः सन्तोऽपि, ते हि अज्ञानिकाः 'वयं कुशलाः' इति देभ्यो' अज्ञानो ऐसे शिष्यों को 'अणाणुवीइत्तु-अननुविचिन्त्य' विना विचार कियेही 'आहु-आहुः' अपने मत का कथन करते हैं वे लोग 'मुसं वयंति-मृषा वदन्ति' असत् प्ररूपणा करते हैं ॥२॥ ___ अन्वयार्थ-अज्ञानवादी अपने मत के ज्ञान में कुशल होने पर भी संशय रहित नहीं हैं, अतएव वे लोगों के प्रशंसापात्र नहीं हैं। अकुशलजन अकुशल जनों को विनाविचारे उपदेश देते हैं वस्तुतः वे मिथ्याभाषण करते हैं ॥२॥ - टीकार्थ-सर्व प्रथम अज्ञानवादियों के मत को दूषित करने के लिए सूत्रकार कहते हैं-'अण्णाणिया' इत्यादि ।
पूर्वगाथा में प्रदर्शित अज्ञानिक अपने मत के ज्ञान में कुशल होते हुए भी अथवा अपने आपको कुशल मानते या कहते हुए भी संशय अनविचिन्त्य' 41 वियाय 'आह-आहः' पोताना मतनु थन १२. ससाठी 'मुसं वयंति-मृषा वदन्ति' असत् ५३५९४ ४२ छ. ॥२॥
અન્વયાર્થ—અજ્ઞાનવાદિયે પિતાના મતના જ્ઞાનમાં નિપુણ હોવા છતાં પણ તેઓ સંશય વિનાના નથી. અકુશલજ, અકુશલજનેને વગર વિચાર્યું જ ઉપદેશ આપે છે. તેથી ખરી રીતે તેઓ મિથ્યા પ્રલાપજ કરે છે. રા
ટીકર્થ–સૌથી પહેલાં અજ્ઞાનવાદિયોના મતને દૂષિત બતાવવા માટે सूत्र ४ छे. 'अण्णाणियः' इत्यादि
પહેલી ગાથામાં બતાવવામાં આવેલ અજ્ઞાનિકે પોતાના મતના જ્ઞાનમાં કશળ હોવા છતાં પણ અથવા પોતાને કુશળ માનતા કે કહેવા છતાં પણ
For Private And Personal Use Only