________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२८
सूत्रकृताङ्ग सूत्रे
सन्धयेत् सति कमावसमूहे संयमः स्वकार्ये कथनपि सफलतां न माप्स्यति । तथाचोक्तम्- 'सामण्णमणुचरंतरूप्त कसाया जम्स उकडा होंति । मण्णामि उच्छु पुष्त्र, निष्फलं तस्स सामण्णं ॥ १॥ छाया -- श्रामण्यमनुचरतः कपाया यस्य उत्कटा भवन्ति । मन्ये पुष्पमित्र, निष्फलं तस्य श्रामण्यम् ॥ १॥
irat च वैकल्ये कथमपि न मोक्षसम्भावना | अतः कषायादिकं परिस्यज्य भावसमाधिद्वारा मुनि रतिमानमायादिकं संसारगमनकारणं व्यतिगमय्य मोक्षमेवानुसन्धयेत् इति भावः ||३४||
मूलम् - संघ साहु धम्मं थे, पावधम्मं निराकरे । उहाणवीरिए भिक्खू, कोहं मांणं
छाया - साधयेत्साधु धर्म च' पापधर्म निराकुर्यात् । उपधानवीय मिक्षुः क्रोधं मानं न मार्चयेत् ॥ ३५ ॥
पत्थए ॥ ३५॥
स्वाख्यानावरण और प्रत्याख्यानावरण कषाय के उदय में सर्वधिरति संयम का प्रादुर्भाव प्रकट नहीं होता है। कहा है--' सामण्णमनुधरतस्स' इत्यादि ।
श्रामण्य अर्थात् चारित्र का पालन करने वाले जिस पुरुष के कषाय उत्कृष्ट उदय होते हैं, उसका श्रमणपन इक्षुपुष्प के समान निष्फल होता है।
जब तक संयम में विकलता (अतिचार ) है तब तक मोक्ष की संभा चना नहीं की जा सकती । अतएव कषाय आदि को त्याग कर भाव समाधि के द्वारा मुनि उत्कट मान माया आदि संसार के कारण कषायों को हटा कर मोक्ष की साधना करे ||३४||
For Private And Personal Use Only
ભરણુ અને પ્રત્યાખ્યાનાવરણુ કષાયના ઉદ્દયમાં સર્વ વિરતિ સયમના પ્રાહુर्भाव अर्थात् उत्पत्ति थती नथी. मुधुं पशु छे - 'सामण्णमणुचर तस्स' छत्याहि શ્રામણ્ય અર્થાત્ ચારિત્રનુ પાલન કરવાવાવાળા જે પુરૂષને કષાયા ઉત્કૃષ્ટપણુાથી ઉદયમાં આવે છે, તેનું શ્રમપણુ' સેલડીના ફૂલની જેમ નિષ્ફળ થાય છે.
જ્યાં સુધી સયમમાં વિકલ પણુ' (અતિચાર) છે, ત્યાં સુધી મેાક્ષની સભાવના કરવામાં આવતી નથી. તેથી કષાય વિગેરેના ત્યાગ કરીને ભાવ સમાધિ દ્વારા મુનિ ઉત્કૃષ્ટ માન માયા વિગેરે સસારના કારણ રૂપ કષાયાને હટાવીને મેક્ષની સાધના કરે ૫૩૪॥