________________
Shri Mahavir Jain Aradhana Kendra
२२६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे
प्राणातिपातादयः तेभ्यः 'विरए' विरत: - निवृत्तः इष्टानिष्टेषु रागद्वेषरहित इत्यर्थः, तथा - 'जगई' जगति - लोके 'जे केई' ये केचित् 'जगा' जगाः - जीवितार्थिन स्वसस्थावरपाणिनः सन्ति तेर्सि' तेषाम् 'अत्तुत्रमायाए' आत्मोपमया - आत्मतुल्यतया 'थामं' स्थाम- स्थिति रक्षणमित्यर्थः 'कु' कुर्वन् 'परिव्वर' परिव्रजेत् - संयमानुष्ठानपरायणो भवेदिति । सर्वेषामपि जन्तूनां सुखदुःखादिकं समानमिति विचार्य पररूप रक्षणादौ प्रयत्नं कुर्यादितिभावः ॥ २३॥ मूलम् - अइमाणं च मायं च तं परिन्नाय पंडिए ।
सव्वमेयं निराकिच्चा, निव्वाणं संघ मुंणी ॥३४॥ छाया - अतिमानं च मायां च तत्परिज्ञाय पण्डितः । सर्वमेतन्निराकृत्य, निर्वाणं सन्धयेन्मुनिः ॥ ३४ ॥
ग्राम धर्म कहलाते हैं। जो पुरुष उनसे निवृत हो चुका है अर्थात् इष्ट "विषय में राग तथा अनिष्ट विषयमें द्वेष नहीं करता वह इस जगत् में जो भी जीवन के अर्थी त्रस और स्थावर प्राणी हैं, उनका अपनी आत्मा के समान रक्षण करता हुआ संगम के अनुष्ठान में तत्पर हो । सभी प्राणियों को समान रूपसे सुख प्रिय है और दुःख अप्रिय है, इस प्रकार विचार कर परकी रक्षा के लिए प्रयत्न करे ||३३||
'अमाणं च मायं च' इत्यादि ।
शब्दार्थ -- पंडिए पण्डितः' विवेकशील ऐसा 'मुणी - मुनि: ' साधु 'श्रमाणं च - अनिमानं चं' अतिमान और 'मायं च - मायांच' माया और लोभ 'तं तत्' उन कषाय चतुष्कको 'परिनाय-परिज्ञाय' संसार का
ગ્રામ ધમ કહેવાય છે, જે પુરૂષ તેનાથી નિવૃત્ત થયેલ હાય અર્થાત્ ઇષ્ટ વિષયમાં રાગ તથા અનિષ્ટ વિષયમાં દ્વેષ કરતા નથી તથા તે આ જગતમાં જવવાની ઇચ્છા વાળા જે કેાઈ ત્રસ અને સ્થાવર પ્રાણિયા છે, તેમનુ પેાતાના આત્મા પ્રમાણે રક્ષણ કરતા થકા સંયમના અનુષ્ઠનમાં તત્પર રહે, સઘળા પ્રાણિયાને સમાન રૂ૧થી સુખ પ્રિય છે. અને દુઃખ અપ્રિય છે. આ પ્રમાણે વિચાર કરીને અન્યની રક્ષા માટે પ્રયત્ન કરે કા
'अइमाण' च मायं च' इत्याहि
शद्वार्थ- 'पंडिए - पण्डितः' विवे शील भेवा 'मुणी - मुनि' साधु 'अइमाणं च अतिमानं च ' अतिमान पेश 'मायं च - मायां च ' भाया भने बेलतंतत्' ये उपाय यतुष्ठने 'परिन्नाय परिज्ञाय' संसारना र ३५ सम्
For Private And Personal Use Only