________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
...
सूत्रकृताङ्गसूत्रे - अन्वयार्थ:- (सकम्मुणा) स्वकर्मणा-स्वकृतेन प्राणातिपातादिपापकर्मणा (लुप्पंतस्स) लुप्यमानस्य नरकादिकगती गच्छतः (तव) तव (ताणाय) त्राणायरक्षणाय (माया पिया पहुसा भाया भज्जा पुत्ता य ओरसा) माता पिता स्नुषापुत्रवधूः भ्राता भार्या औरसाः-स्वनिष्पादिताः पुत्राश्च ते नालं-न समर्था भवन्ति, इति ॥५॥
टीका-'सकम्मुणा' स्वकर्मणा-स्वेनैव समुपाजितपाणातिपातादिकर्मणा संसारसागरे 'लुप्पंतस्स' लुप्यमानस्य विविधयोनिषु पीडामनुभवतः 'तव' तव साहशदुःखेभ्यः 'ताणाय' त्राणाय-रक्षणार्थम् 'माया' माता-जननी 'पिया' पिता-जनकः 'हुसा' स्नुषा-पुत्रस्य पत्नी 'भाया' भ्राता-समानोदरसञ्जातः 'मज्जा' भार्या 'पुना' पुत्रा:-औरसातिरिक्ताः एकादशसंख्यया संख्यातानां प्राणाय' रक्षा करने के लिये 'माया पिया ण्डया भाया'-माता पिता स्नुषा भार्या माता पिता स्नुषा पुत्रवधू भ्राता एवं 'मज्जा पुत्ता य ओरसा'भार्या :पुत्राश्च औरसा' भाई और अपने पुत्र कोई भी समर्थ नही होते हैं ॥५॥ . अन्वयार्थ-प्राणातिपात आदि द्वारा जनित अपने पापकर्मों से भरकगति आदि में जाते हुए तुझे अचाने के लिए माता, पिता, पुत्रवधू, पस्नी औरस पुत्र आदि कोई भी समर्थ नहीं हो सकते ॥५॥
टीकार्थ-स्वयं के द्वारा उपार्जित प्राणातिपात आदि कर्मों से संसार सागर में, विविध योनियों में पीड़ा पाने वाले तुझको उस पीड़ा से बचाने के लिए माता, पिता, पुत्रवधू , भ्राता भार्या और औरस (आत्मज) पुत्र तथा अन्य भी श्वसुर मित्र आदि कोई भी समर्थ नहीं भाटे. 'माया पिया ण्डया भाषा-माता पिता स्नुषा भार्या' भाता, पिता स्नुषा -पुत्रवधू भने म त 'मज्जा पुत्ताय ओरसा'-भार्या पुत्राश्च औरसाः' मा અને પિતાના પુત્ર વિગેરે કોઈ પણ સમર્થ થતા નથી. પા
અવયાર્થ–પ્રાણાતિપાત વિગેરે દ્વારા થનારા પિતાના કર્મોથી નરકગતિ વિગેરેમાં જનારાઓને બચાવવા માટે માતા, પિતા, પુત્રવધૂ પત્ની, કે પુત્ર વિગેરે કોઈ પણ તેઓને બચાવી શકવા સમર્થ થતા નથી. પ
ટકાર્થ–પોતે કરેલા પ્રાણાતિપાત વિગેરે કર્મોથી સંસાર સાગરમાં અનેક નિમાં પીડ પામવા વાળાઓને પીડાથી બચાવવા માટે માતા, પિતા, પુત્રવધૂ, ભાઈ સ્ત્રી અને પુત્ર તથા તે સિવાય પણ સસરા, મિત્ર વિગેરે કઈ
For Private And Personal Use Only