________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतागसूत्रे परम-सर्वतः प्रधानम्, इति मन्तार एव बुद्धाः-ज्ञातपरमार्थतत्वा:-सर्वेभ्यः प्रधाना भवन्ति, 'तम्हा' तस्मात् कारणात् 'सया' सदा सर्वकालम् ‘दंते' दान्तःइन्द्रियदमनात्, 'जए' यतः- प्रयत्नान् 'मुणी' मुनिः-साधुः आरम्भसमारम्भ जनितसावद्यकार्यमौनधारका, 'निव्वाण' निर्वाणं-मोक्षमेव 'संधए' साधयेत् -निर्वाणार्थमेव सर्वा अपि क्रियाः कुर्यात् इति ॥२२॥ मूलम्-वैज्झमाणाणं पाणाणं, किंचंताणं सकम्मुणा ।
आघाइ साहु तं दीवं, पतिढेसा पैवुच्चई ॥२३॥ छाया-उह्यमानानां पाणानां कृत्यमानानां स्वकर्मणा ।
आख्याति साधु तद् द्वीपं प्रतिष्ठेषा हि पोच्यते ॥२३॥ मोक्ष प्रधान अर्थात् श्रेष्ठ है, इस कारण सदैव इन्द्रियों का दमन करने के कारण दान्त यतनावान और सावध कार्य में मौन धारण करनेवाला मुनि निर्वाण के लिए ही समस्त क्रियाएं करे। ॥२२॥ ___ 'वज्झमाणाणं पाणाणं' इत्यादि ।
शब्दार्थ--'वज्झमाणाण-उद्यमानानां मिथ्यात्व कषाय आदिरूप धारामें वहे जाते हुए 'सकम्मुणा किच्चंताणं-स्वकर्मणा कृत्यमानानाम्' तथा अपने कर्म से कष्ट पाते हुए 'पाणिणं-प्राणिनां प्राणियों के लिये 'साहु तं दीवं आघाइ-साधु तत् द्वीपं आख्याति' उत्तम यह मार्ग रूप द्वीप तीर्थङ्कर कहते हैं 'एसा पनिट्ठा पवुच्चइ-एषा प्रतिष्ठा प्रोच्यते' यही मोक्षका साधन है ऐसा विद्वान कहते हैं ॥२३॥ प्रधान-श्रेष्ठ छ, तथा हमेशा धन्द्रियानु मन ४२वाने २२ हन्त, यतनाવાન અને સાવધ કાર્યમાં મૌન ધારણ કરવાવાળા મુનિ નિર્વાણ માટે જ સઘળ ક્રિયા કરે. પરરા
'वज्झमाणाणं पाणणं' त्या
शपथ --वज्झमाणाणं-उह्यमानानां' मिथ्यात्५४ाय विगैरे १२नी धारामा बडी ता सेवा 'सकम्मुणा किच्चताणं-स्वकर्मणा कृत्यमानानाम्' तथा पोताना भथी ५ पामता पाणिणं-प्राणिनां' प्राणियो भाटे 'साहु तं दीव बाघाइ-साधु तत् द्वीप आख्याति' उत्तम सेव। मान भाग ३५ द्वीप तीय ४२॥ ४ छ. 'एसा पतिद्वा पवुच्चइ-एषा प्रतिष्ठा प्रोच्यते' से मोक्ष સાધન છે. એ પ્રમાણે વિદ્વાન્ પુરૂ કહે છે. શાર૩
For Private And Personal Use Only