________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. ११ मोक्षस्वरूपनिरूपणम्
१९७ __ अन्वयार्थ:-(दाणट्ठया) दानार्थमन्नदानाय जलदानाय वा अन्नजलदान. मुहिश्येत्यर्थः (जे तसथावरा पाणा हम्मति) ये प्रसस्थावराः प्राणा:-जीवा हन्यन्ते- व्यापाध-ते (तेसिं सारक्षणढाए) तेषां त्रसस्थावराणां संरक्षणार्थायरक्षानिमित्तम् (अस्थीति नो वए) अस्ति पुण्यं भवतः कूपखननादिकार्ये इति नो वदेव जितेन्द्रियः साधुरिति ॥१८॥ ___टीका-अन्नदानं पवनपाचनादिकया क्रियया भवति, जलदानं च कूपखननादिकया क्रियया भवतीति दाणट्ठया' दानार्थाय-तहाननिमित्तम् 'जे' ये 'तसथावरा' सस्थावराः 'पाणाः' माणिनः 'हम्मंति' हन्यन्ते 'तेसिं' येषामुपमर्दनेनान्नादिकं निष्पादितं भवति तेषाम् 'सारक्खणट्ठाए' रक्षणनिमित्तम् अस्थी ति णो वए' अस्ति-पुण्यमस्तीति नो वदेत् आत्मगुप्तो जितेन्द्रियः साधुः नो वदेदस्ति पुण्यमिति भावः ॥१८॥ मूलम्-जोस तं उवकप्पंति, अन्नपाणं तहाविहं ।
तेसि लाभंतरायांत, तम्हा परिथ त्ति जो वैए ॥१९॥ अन्वयार्थ-अन्नदान या जलदान के लिए त्रस और स्थावर प्राणियों का घात किया जाता है, उनकी रक्षाके लिए 'पुण्य है। ऐसा नहीं कहना चाहिए ॥१८॥
टीकार्थ-पचन पाचन आदि क्रिया करके अथवा कू खनन आदि क्रिया करके दान के लिए जिन ल और स्थावर प्राणियों का घात किया जाता है, उनके संरक्षण के लिए 'पुण्य है' ऐसा न कहे।
सारांश यह है कि जितेन्द्रिय साधु 'पुण्य है' ऐसा न कहे। पुण्य का विधान करने से बस स्थावर जीवों की विराधना का भागी बनना पड़ता है ॥१८॥
----
-
અન્વયા—- અન્નદાન અથવા જળદાન માટે ત્રસ અને સ્થાવર જીવેને ઘાત કરવામાં આવે છે તેની રક્ષા માટે “પુણ્ય છે તેમ કહેવું ન જોઈએ ૧૮
ટીકાર્થ–-પચન પાચન વિગેરે કિય એ કરીને અથવા ક ખેદ વિગેરે ક્રિયા કરીને દાનને માટે જે ત્રસ અને સ્થાવર પ્રાણિયોને ઘાત કરવામાં આવે છે, તેમના રક્ષણ માટે “પુણ્ય છે' તેમ ન કહેવું,
કહેવાને ભાવ એ છે કે – જીતેન્દ્રિય સાધુ “પુણ્ય છે તેમ ન કહે કારણ કે પુણ્યનું વિધાન કરવાથી ત્રસ અને સ્થાવર જીવોની વિરાધનાના ભાગીદાર બનવું પડે છે. ૧૮
For Private And Personal Use Only