________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. ९ धर्मस्वरूपनिरूपणम् मूलम्-आघायकिञ्च माहेउं नाईओ विसएपिणो ।
अले हरति तं वित्त कम्मी कम्मेहि किच्चती ॥४॥ छापा-आकृत्यमाधातुं ज्ञातयो विषयैषिणः ।
___ अन्ये हराना तद्वितं की कमिः कृत्यते ।।४।। अन्वयार्थ :--(विलियो नाईओ) लिपषिणः-सांसारिकमुखमिच्छन्तो ज्ञातयः पुत्रकलनादयः (आधानिमा) आधा कृत्यमाधातुम्-मरणकृत्यमा. धाय-कृया (तं वित्तं दरंति) तद्वत्तम्-वाजिन धन हान्ति-अपारन्ति-स्त्रीकुर्वन्ति (कम्मी कम्मेहि किचकी) करी-कर्मवान् सायानुष्ठानपान पापी, कर्मभिः स्वकृतैः कृत्यते-पीडयते इति ॥४॥
'आघाय किच्चमाहे उ" इत्यादि।
शब्दार्थ- 'विसएसिणो नाईओ-विषयैषिणः ज्ञातयः सांसारिक सुखकी इच्छा करने वाले ज्ञातिवर्ग 'आघायकिच्चमाहेउं-आघात कृत्यमाातुं' दाहसंस्कार आदि करके 'तं वित्तं हरंति-तद्वितं हरंति' मरे हुए प्राणी के द्रव्यको ले लेते हैं 'कम्मी कम्मेहि किच्चती-कर्मी कर्मभिः कृत्यते' परंतु उस द्रव्य को प्राप्त करने के लिये पाप कर्म किया हुआ वह पुरुष अकेला अपने किये कर्मका फल जो दुखारूप है उसे भोगतो है ॥४॥
अन्वयार्थ विषयों के अभिलाषी अर्थात् सांसारिक सुख के इच्छुक ज्ञातिजन-पुत्र कलत्र आदि मरणकृत्य करके उसके (भारंभ 'आघाय किच्चमाहेर' त्या
शाय- 'विसएसिणो नाईओ-विषयैषिणः ज्ञातयः' सांसा२ि४ सुमनी ॥२७॥ ४२वापस ज्ञाति 'आघायकिच्च माहेउ-आवातकृत्यमाधातु' हास'२४२ विगैरे शने 'त वित्तं हरति-तद्वित्तं हरन्ति' भरेला प्राधाना धनने स से छे 'कम्मी कम्मेहि किच्चती-कर्मी कर्मभिः कृत्यते' ५२तुत धनने पास ४२१॥ માટે પાપકર્મ કરેલ તે પુરૂષ પોતે કરેલ કમનું ફલ કે જે દુઃખરૂપ છે તેને मे गये छ. ॥४॥ અન્વયાર્થ–વિષયના અભિલાષી અર્થાત્ સંસારી સુખની ઇરછા રાખનાએ જ્ઞાતિજન પુત્ર, કલત્ર, (અ) વિગેરેનું મરણેત્તર ક્રિયા કરીને (આરંભ
For Private And Personal Use Only