________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. व. अ. ११ मोक्षस्वरूपनिरूपणम् मूलम्-पभू दोसे निराकिच्चा, णे विरुज्झेज केणई।
मंणसा वयसा चैव, कायसा चेव अंतसो ॥१२॥ छाया-प्रभुर्दोषान् निराकृत्य, न विरुध्येत केनचित् ।
मनसा वचसा चैव, कायेन चैत्र अन्तशः ॥१२॥ अन्वयार्थः-(पभ्र) इन्द्रियदम ने पभुः-समर्थः (दोसे निराकिच्चा) दोषानमिथ्यात्वाश्रित्यादिकान् निराकृत्य-अपनीय (केणइ) केनचिदपि-केनाऽपि माणिना सह (मणसा वयसा चेत्र कायसा अंतसो) मनसा वचसा चैव कायेन अन्तश:-यावज्जीयम् (ण विरुज्झज्ज) न विरुद्धयेत-विरोधं न कुर्यादिति ॥१३॥
टीका-'पभू' प्रभुा-इन्द्रियाणां प्रभवतीति प्रभुः-जितेन्द्रियः। अथवासर्वसावधकर्माणि निराकस्य मोक्षमार्गस्य पालने समर्थः-प्रभुः ‘दोसे' दोषान्
'पभू दोसे निराकिच्चा' इत्यादि ।
शब्दार्थ--'पभू-प्रभु।' जितेन्द्रिय पुरुष 'दोसे निराकिच्चा-दोषान् निराकृत्य' मिथ्यात्व अविरति आदि दोषों को हटाकर 'केणह-केनचित्' किसी प्राणीसे 'मणसा वयसा चेव कायसा चेव अंतसो-मनसा, घचसा चव, कायेन चैव अन्तशः' मन वचन और कायके द्वारा जीवन पर्यन्त 'ण विरुझेज्ज-न विरुध्येत' विरोध न करे ॥१२॥
अन्वयार्थ--इन्द्रियदमन में समर्थ साधक मिथ्यात्व अविरति आदि दोषों को दूर करके किसी भी प्राणो के साथ मन से बचन से और काय से यावज्जीवन विरोध न करे ॥१२॥ टीकार्थ--प्रभु अर्थात् इन्द्रियों को जीतने में समर्थ-जितेन्द्रिय, 'पभू पोसे निराकिच्चा' त्याह
शब्दार्थ--'पभू-प्रभुः' तन्द्रिय ५३५ 'दोसे निराकिम्चा-दोषान् निराकृत्य' भिथ्यात्व अविरति विगैरे होषाने टावीन 'केणइ-केनचित्' ५y lथी 'मणसा वयसा चेव कायमा चेा अंतसो-मनसा वचसा चैव कायेन चैव अन्तशः' भन, वयन भने यना वा न ५यन्त 'ण विरुज्झेज्ज-न विरुध्येत' વિરોધ ન કરે ૧૨
અન્વયાર્થ–ઇન્દ્રિય દમનમાં શક્તિવાળા સાધકે મિથ્યાત્વ, અવિરતિ વિગેરે દેને દૂર કરીને કેઈ પણ પ્રાણી સાથે મનથી, વચનથી અથવા કાયાથી જીવન પર્યંત વિરોધ ન કરે ૧૨ા
ટીકાર્થ–પ્રભુ અર્થાત્ ઇદ્રિને જીતવામાં સમર્થ-એટલે કે જીતેન્દ્રિય सू० २४
For Private And Personal Use Only