________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बोधिनी टीका प्र. थु. अ. १० समाधिस्वरूपनिरूपणम्
१६६
,
'अच्छिए' अमूर्च्छितः स्वरसादिषु मूर्छा नि: ण य अज्झोवबन्ने' न चाऽभ्युपपन्नः - तथा तमेवाऽऽहारं पुनः पुनर्नाभिलषे तथा 'धितिमं' धृतिमान् संयमे धैर्यवान् 'विमुक्के' विमुक्तः वाह्याभ्यन्तरविभ्यां विमुक्तो रहितः 'ण य पूर्णयट्ठी' न च पूजनार्थी - तत्र पूजनम् - चत्रादिना सत्करणम् - तेनाऽर्थः प्रयोजनम्, द्विद्यते यस्य असौ पूजनार्थो न भवेत् । तथा-'न सिलोयगामी' न श्लोकगामीश्लोक - श्लाघा कीर्ति तद्नामी तदमिलापत्रान् न भवेत् एतादृशः सन् 'परिवज्जा' परिव्रजेत् विशुद्धसंयममार्गे विहरेत् ॥ २३॥ मूलम् - निक्खम गेहो उ निरावकखी,
1
कार्य विउसेज्ज नियाणछिन्ने ।
णो 'जीवियं णो मैरणाभिकखी,
चरेज्ज भिक्खू वलयाविमुक्के ॥२४॥त्तिबेमि ॥ छाया - निष्क्रम्य देहातु निरवकांक्षी, कार्य व्युत्यजेन्निदानछिन्नः । नो जीवितं नो मारणाभिकांक्षी, चरेद्भिक्षुकाद्विमुक्तः ॥ २४ ॥ ॥इति ब्रवीमि ।। नता आ ही गई। अतएव निर्दोष भिक्षा की गवेषणा करना और उसकी प्राप्ति होना तभी सार्थक होता है जब अंगार धूमादि दोष टाले।
इसी कारण सूत्रकार आगे कहते हैं-मनोज़ रस आदि में मूर्च्छित न हो और उसी प्रकार के आहार की बार बार अभिलाषा न करे । तथा संयम में वान हो और पाह्य तथा आन्तरिक परिग्रह की ग्रंथियों से रहित हो । साधु कभी धत्रादि के द्वारा पूजा की कामना न करे और न कीर्ति की कामना करे। विशुद्ध संयममार्ग में विचरें ||१३||
અન્વેષણ કરવુ અને તે પ્રશ્ન થવુ ત્યારે સફળ થાય કે જ્યારે અંગાર દ્વાષ અને ધૂમાદિ દોષને દૂર કરે.
આજ કારણને સૂત્રકાર માગળ કહે છે-મનેજ્ઞ રસ વિગેરેમાં સૂચ્છિત ન થવુ'. અને એજ પ્રકારના આહારથી વારંવાર અભિલાષા-ઈચ્છા ન કરવી, તથા સંયમમાં ધૈર્યવાન્ થવુ. અને ખાહ્ય અને આંતિરક પરિગ્રહની ગ્રંથિયેાથી રહિત થવું. સાધુએ કાઈ વાર વસ્ત્ર વગેરે દ્વારા પૂજાની ઇચ્છા ન કરવી. તથા કીર્તિની ઈચ્છા પણ કરવી નહીં કેવળ વિશુદ્ધ એવા સંયમ માગ માં વિચરવું. ાણ્ણા
For Private And Personal Use Only