________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
-
समथार्थबोधिनी टीका प्र. शु. अ. १० समाधिस्वरूपनिरूपणम्
१५१
अन्वयार्थः -- ' अतगामी मुणी सुसं न बूया' आप्तगामी- मोक्षमार्गगमनशीको मुनिः साधुः मृपामृवां भाषां न ब्रूयात् न वदेत् 'एयं निव्वाणं कसिणं समाहि' एतदेव - मृपावादवर्जनमेव कस्स्नम् सम्पूर्ण भावसमावि निर्वाण मोक्ष चाहु: 'सयं न कुज्जा न य कारवेज्जा' तदेवं मृषावादं स्वयं न कुर्यात् न च-न वा अन्यान् कारयेत् 'करंतमन्नं पि य णाणुजाणे' तथा कुर्वन्तमन्यं पुरुषं नानु जानीयात् न च तस्य मृवावादस्याऽनुमोदनप्रपि कुर्यादिति ||२२||
--
टीका – 'अत्तगामी ' आप्तगामी - आध्यते - माध्यते इति आप्तो मोक्षः, रुद्रमनशील आप्तगामी । अथवा अप्तो विनष्टसवेदोपस्तीर्थङ्करः, तदुपदिष्टमार्गगामी । 'मुणी' मुनिः जिनपवचनमननशील, 'मुस' मृषावादम्-असत्यभाषणम्, 'न बूया न त्रयात्' 'असत्यं न वक्तव्यम्' सत्यमपि यदि प्राण्युपघातकारि भवेत्, तदा तदपि सत्यं न वक्तव्यमिति सर्वचैव मृषावादस्य निषेधो विहित
Acharya Shri Kailassagarsuri Gyanmandir
अन्वयार्थ - - आप्त अर्थात् सर्वज्ञ वीतराग के मार्ग पर अथवा मोक्ष के मार्ग में चलने वाला मुनि मृषाभाषा न बोले । मृषावाद का त्याग ही भावसमाधि अथवा निर्वाण का कारण है। इसी प्रकार अन्य पापों को भी न स्वयं करे, न दूसरों से करावे और न करने वालों का अनुमोदन करे ||२२||
टीकार्थ--जो प्राप्त किया जाय वह आप्त कहलाता है। यहां आत का अर्थ मोक्ष है । अथवा समस्त दोषों से रहित तीर्थकर भगवान् आत कहलाते हैं । तात्पर्य यह निकला कि मोक्ष के या वीतराग के मार्ग पर चलने वाला मुनि असत्य भाषण न करे । सत्य भी यदि प्राणियों का घातक हो तो उस सत्य का भी भाषण न करे । इस प्रकार
અન્વયા-આપ્ત અર્થાત્ સર્વજ્ઞના વીતરાગ માગ પર અથવા મેાક્ષના માર્ગોમાં ચાલવાવાળા મુનિ સૃષાભાષા ન મેલે મૃષાવાદને ત્યાગજ ભાવ સમાધિ અથવા નિર્વાણનું કારણ છે. એજ રીતે ખીજા પાપાને પણ સ્વયં' ન કરે. તેમજ ખીજાની પાંસે કરાવે નહીં તથા કરવાવાળાનુ અનુમેદન પણ ન કરે॥૨૨॥
ટીકાથ——જે પ્રાપ્ત કરિ શકાય તે આપ્ત કહેવાય છે. અહિયાં આપ્તના अर्थ 'मोक्ष' छे. अथवा सघणा होषेोथी रहित तीर्थ ४२ भगवान् स डे વાય છે. તાય એ છે કે-માક્ષના અથવા વીતરાગના માર્ગ પર ચાલવા વાળા મુનિએ અસત્ય ભાષણુ કરવું નહી' સત્ય પણ જે પ્રાણિયાની હિંસા કરનાર હાય તા તેવુ" સત્ય પણ ન કહેવું. આ રીતે અહિયાં મૃષાવાદને
For Private And Personal Use Only