________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. १० समाधिस्वरूपनिरूपणम् जायस्स बालस्स पैक्कुव्वदेह
पवड्डई वेरमैसंजयस्स ॥१७॥ छाया--पृथक्छन्दा इह मानवास्तु, क्रियाक्रियं च पृथग्वादम् ।
जातस्य बालस्य प्रकर्त्य देह, प्रवर्द्धते वैरमसंयतस्य ॥१७॥ अन्वयार्थ:--(इइ माणवा उ पुढो य छंदा) इह-अस्मिन् लोके मानवा:मनुष्याः पृथक् छन्दा-भिन्नाभिप्रायवन्तः (किरियाकिरियं पुढो य वायं) क्रिया. ऽक्रिय क्रियावादमक्रियावादम् पृथक पृथक् समाश्रिताः (जायस्स बालस्स देहं पकुव्व) जातस्य-उत्पन्न मात्रस्य बालस्य-सदसद्विवेकविकलस्य देहं प्रकर्त्य-खण्डशा कृत्वा स्वसुखमुत्पादयनि तदेवं परापघातक्रियां कुर्वतोऽस्य (असंजयस्स) असं.
'पुढो य छंदा' इत्यादि।
शब्दार्थ-'इह माणवा उ पुढो य छंदा-इह मानधास्तु पृथक् छन्दा।' इस लोक में मनुष्यों की रुचि भिन्न भिन्न प्रकार की होती है 'किरिया. किरियं च पुढोयवायं-क्रियाक्रियं च पृथकवादम्' अतः कोई क्रियावादको एवं कोई अक्रियावाद को ऐसे पृथक् पृथक् रूप से मानते हैं। 'जातस्स बालस्स देह पकुव्व-जातस्य थालस्थ देहं प्रकर्त्य' वे जन्मे हुए बालकके शरीरको काटकर अपना सुख बनाते हैं 'असंजयस्स-असंयतस्य' ऐसे असंयत् पुरुष का 'वेरं पबहुइ-वैर प्रवर्द्धते' वैर अत्यंत बढता रहता है ।१७।
अन्वयार्थ इस लोक में मनुष्य भिन्न भिन्न अभिप्राय वाले हैं। किसीने क्रियावाद को और किसीने अक्रियावाद को स्वीकार किया है।
'पुढोय छंदा' त्यहि
सहाय--'इह माणवा उ पुढोय छंदो-इइमानवास्तु पृथक् छन्दा: 24tati भनुष्यानी ३५ मिन मिन्न ४२नी साय छे. किरियाकिरिय'च पुढोयवाय -क्रियाक्रिय च पृथक्वाद' तेथी । (यापाने भने । माया पाहने मेवा शत । ३२ भान छे. 'जातरम बालस्स देहं पकुव्व-जातस्य याल. स्य देह प्रकर्त्य' तमो भन्भेसा माना शरीरने पीने पातानुसुम २ थे. 'असंजयस्म-असंयतस्य' मेवा असयत ५३५नु 'वेर पड्ढइ-वैर प्रवर्द्धते' વેર વધતું રહે છે. આવા
અન્વયાર્થ-આ લોકમાં મનુષ્ય જુદા જુદા અભિપ્રાયવાળા હોય છે. કેઈએ કિપાવાદ અને કેઈએ અક્રિય,વાદને સ્વીકાર કરેલ છે. તરતના જમેલા
स. १८
For Private And Personal Use Only