________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. शु. अ. १० समाधिस्वरूपनिरूपणम् १२३ ___ अन्वयार्थः- (गत्तमेयं अमिपत्य एज्जा) एकत्मसहायत्वमेतद् अभिमार्थयेत् एकत्वाध्यवसायीस्यात् (एवं पमोक्खो न मुसंति पास) एवम्-अनया एकत्वभावनया प्रमोक्षो विषमुक्तसंगता न मृपा-नैतद् अली के भवतीत्येवं पश्य (एस. पमोक्खो अमुसे वरेत्रि) एषः-एकत्लभावनाभिमायः अमृषारूपः सत्यवायमेव तथा वरोऽपि-धानोऽपि अवमेव मावसमाधिः (अकोहणे सच्चरते तबस्सी) 'एगंतमेयं' इत्यादि।
शब्दार्थ-- 'एगंतमेयं अभिपत्थएज्जा-एकत्वमेतदभिप्रार्थयेत्' साधु एकत्वकी भावना करे एवं पमोक्खो न मुसंति पास-एवं प्रमोक्षो न मृषेति पश्य एकत्यकी भावना करने से साधु निःसङ्गताको प्राप्त होता है यह सत्य समझो 'एस पमोक्खो अमुसे वरेवि-एष प्रमोक्षोऽमृषा वरोऽपि' यह एकत्वकी भावना ही उत्कृष्टमोक्ष है तथा यही सत्य भावसमाधि और प्रधान है 'अकोहणे सच्चरते तवस्सी-अक्रोधनः सत्यरतस्तपस्वी' जो क्रोध रहित तथा सत्यमे रत एवं तपस्वी है वही सब से श्रेष्ठ कहा गया है ॥१२।। ____ अन्वयार्थ--माधु एकत्व (असहायत्व) की भावना करे अर्थात् अपने आपको एकाकी अनुभव करे। इस एकत्व भावना से हो निः संगता (निर्ममत्व भावना) उत्पन्न होती है देखो, यह मिथ्या नहीं, सत्य है । यही मोक्ष है, यही प्रधान एवं सच्ची भावसमाधि है। जो
'एगंत मेयं' त्यादि
शहाथ-'एगंतमेयं अभिपत्यएज्जा-एकत्वमेतदभिप्रार्थयेत् साधु सह। 23(पनी भावना ३ एवं पमोक्खो न मुसंति पास-एवं प्रमोक्षो न मृषेति पश्य' એકત્વની ભાવના કરવાથી જ સાધુ નિઃસંગતાને પ્રાપ્ત કરે છે. આ વાત सत्य समन. 'एसपमोक्खो अमुसेवरेवि-एषप्रमोक्षोऽमृषा वरोऽपि' मा पनी ભાવનાજ ઉત્કૃષ્ટ મેક્ષ છે. તથા એજ સત્ય ભાવસમાધિ અને પ્રધાન છે. 'कोहणे सच्चा तवासी-अक्रोधनः सत्यरतस्तपस्वी' २५ हित तथा सत्यमा તત્પર રહે છે અને તપસ્વી છે એજ બધાથી ઉત્તમ કહેવાય છે. ૧૨
અન્વયાર્થ–સાધુ એકત્વ (અસહાયત્વની ભાવના રાખે અર્થાત પિતાને એકાકી પણાને અનુભવ કરે આ પ્રકારની એકત્વની ભાવનાથી જ નિઃસંગતા (નિમમત્વ ભાવના) ઉત્પન્ન થાય છે. જુઓ આ મિથ્યા નહીં પણ સત્ય છે. આજ મિક્ષ છે. આજ પ્રધાન અને સાચી ભાવસમાધિ છે. જે
For Private And Personal Use Only