SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७६ सूत्रकृताङ्गसूत्रे (इत्थिओ) त्रियः = मनोरमाः ( 4 ) च पुनः 'सयणाणि' शयनानि - शयनं शय्याम् उपलक्षणत्वात् आसनमुपवेशनयोग्यं च वस्तु (इमाई भोगाई) इमान पूर्वोक्तान भोगान् विषयान् (भुंज) भुंक्ष्व = (तं) त्वां ( पूजयामु) पूजयाम :- सत्कारयामः इति ॥ १७ ॥ टीका- 'आउसो' हे आयुष्मन् ! 'वत्थं' वस्त्रप्=चीनांशुकादिकम् 'गंध' गन्धं-कोषपुटपाकादिकं, वस्त्राणि च गन्धाश्वेति समाहारे वस्त्रगंधमिति, 'अलंकारं ' अलंकारम् = अलंकरणम् = कटककेयूरादिकं सौवर्णरात्नं च भूषणम् । 'इत्थिओ' स्त्रियः =पनेकरूपाः पातयौवना 'सवणाणि य' शयनानि च पर्यवळ मच्छरोपधान्युक्तानि, 'इमाई भोगाई' इमान् भोगान - इमान अस्माभिः मदतान इन्द्रियमनोनुकूलान् भोगान् 'झुंज', एतेषामुपभोगेन जन्मली. कुरु । 'ते' त्वाम् वयम् 'पूजयामु' पूजयामः = सत्कारयामः व्यथा विंशतितमेऽध्यने उत्तराध्ययनस्य श्रेणिकेन विविधभोगैरनाथी मुनिः प्रातिः ॥१७॥ उपलक्षण से आसन तथा बैठने के योग्य अन्य वस्तु इन सब भोगों को भोगिए हम आप की पूजा सत्कार करते हैं ॥ १७ ॥ टीकार्थ- (पूर्वोक्त राजा आदि ऐसा भी कहते हैं) हे आयुष्मन् ! atris (चाइना सिल्क) आदि वस्त्र, कोष पुटपाक आदि गंध, स्वर्ण और रत्नों के बने हुए कटक केयूर आदि आभूषण, तरुणी स्त्रियां, कोमल गई, चद्दर एवं तकिया से युक्त सेज, इन सब हमारे द्वारा प्रदत्त तथा इन्द्रियों को और मन को अनुकूल प्रतीत होने वाले भोगों को भोगिये । इनका उपभोग करके अपने जीवन को सफल कीजिए । हम आप का सत्कार करते हैं । जैसे उत्तराध्ययन सूत्र के बीसवें अध्ययन सूत्रार्थ - डे आयुष्यमतू ! वस्त्र, गंध, माभूषयो, रखी, शय्या भने આસન આદિ વસ્તુઓના અપ ઉપપ્લેગ કરો. આ બધી વસ્તુ દ્વારા અમે આપના પૂજા સત્કાર કરીએ છીએ. ૫૧મા ટીકા”—પૂર્વોક્ત રાજા, રાજમંત્રી આદિ તે સાધુને એવું પણ કહે છે કેહું આયુષ્મન્! ચીનાંશુક (ચાઈના સિલ્ક) આદિ વસ્ર, કેષ પુટપાક આદિ ગધ, સેાનાં અને રત્નાનાં કટક, કેયૂર આદિ આભૂષા, નવયુવતીએ, કમળ ગાદલાં, ચાદર અને તકિયાથી યુક્ત સેજ-શષ્ય ઈ.યાદિ વસ્તુએ અમે આપને આપણુ કરવા તૈયાર છીએ, તેા ઇન્દ્રિયા અને મનને અનુકૂળ થઈ પડે એવાં ભાગોને આપ ભગવા. તે ભાગોના ઉપભોગ કરીને આપ આપનું જીવન સફેળ કરા. અમે આ વસ્તુઓ વડે આપને સત્કાર કરીએ છીએ. ઉત્તાધ્યયન સૂત્રના For Private And Personal Use Only
SR No.020779
Book TitleSutrakritanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages729
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy