________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७०४
सूत्रकृताङ्गसूत्रे
अन्वयार्थः -- (जे य) ये च (बुद्ध) बुद्धा:- स्वयं बुद्धा, बुद्धबोधिता वा ( महाभागा ) महाभागाः- महापूजनीयाः (वीरा) वीराः कर्मविदारणसमर्थाः ( संमसिणो) सम्यक्त्वदर्शिनः - परमार्थतरवेदिनः (तेसि परवकंतं) तेषां पराक्रान्तमुद्योगः (सुद्धं) शुद्धमवदातं कर्मबन्धं प्रति (सव्वलो अफलं दोइ) सर्वशः - सर्वथैव अफलं भवति पापफलजनकाभावात् तत् निरनुबन्धनिर्जरार्थमेव भवतीति भावः ॥ २३॥
टीका--'जे य' ये केचन महापुरुषाः 'बुद्धा' बुद्धा:- संबुद्धाः परोपदेशमन्तरेणैव पदार्थपरमार्थज्ञानवन्तः तीर्थकराः । यद्वा-बुद्धबोधिता गणधरादयः, 'महाभागा महाभागाः - महासत्कणीयाः । 'वीरा:- कर्मणां विनाशने सदा सामतो ज्ञानादिभिर्गुणैर्वा सदा शोभमानाः | 'संमत्तदसिणो' सम्यक्त्वदर्शिनःयथावस्थित पदार्थज्ञानवन्तः । ' तेर्सि' तेषां - जगन्माननीयानां यत् 'परक्कत' पराक्रान्तम्- तपः संयमाद्यनुष्ठानं तत् 'सुद्धं' शुद्धं विशुद्धं निर्मलं - कषायादिदोष
Acharya Shri Kailassagarsuri Gyanmandir
अन्वयार्थ - जो स्वयं बुद्ध हैं अथवा बुद्धबोधित हैं, महाभाग पूजनीय हैं, वीर अर्थात् कर्मविदारण में समर्थ हैं और सम्यक्त्वदर्शी परमार्थ के ज्ञाता हैं, उनका पराक्रम सर्वथा कर्मबन्धन रूप फल से रहित होता है-निर्जरा का ही कारण होता है ॥ २३ ॥
टीकार्थ जो महापुरुष दूसरे के उपदेश के बिना स्वयं ही बोध को प्राप्त कर परमार्थ को जानने वाले हैं, जैसे तीर्थकर, अथवा जिन्होंने दूसरे ज्ञानियों से ज्ञान प्राप्त किया है, जैसे गणधर आदि तथा जो महान सत्करणीय हैं, जो कर्मों को नष्ट करने के सामर्थ्य से युक्त हैं, या ज्ञानादि गुणों से विभूषित हैं, जो पदार्थों के यथार्थ स्वरूप को जानते हैं, उनका पराक्रम अर्थात् तप, अध्ययन, यम, नियम आदि
અન્વયા —જેએ સ્વયં બુદ્ધ છે. અથવા બુદ્ધ એષિત છે. મહાભાગ પૂજનીય છે, વી૨ અર્થાત્ કના વિદ્યારણમાં સમથ છે. અને સમ્યકૃત્વદર્શી પરમાર્થને જાણવાવાળા છે, તેઓનું પરાક્રમ સથા કબંધ રૂપ ફળ વિનાનુ ડાય છે.-અર્થાત્ નિર્જરાના કારણુ રૂપ જ હોય છે. ાથા
ટીકા--જે મહા પુરૂષા ખીજાતા ઉપદેશ વિના પાર્તજ મેધ પ્રાપ્ત કરીને પરમાને જાગુત્રવાળા છે, જેમકે તીથક, અથવા જેએએ બીજા જ્ઞાનીચા પાસેથી જ્ઞાન પ્રાપ્ત કરેલ છે, જેમકે ગણુધર, વિગેરે તથા જેએ મહાન્ સત્કાર કરવાને ચેગ્ય હોય છે, જેએ કર્મીને નાશ કરવાવાળા સામથી યુક્ત છે, અથવા જ્ઞાન વગેરે ગુણેાથી યુક્ત હાય છે, જેઓ પદાર્થીના यथार्थ (वास्तव) २१३ लाये छे, ते राइम अर्थात् तप, मध्य
For Private And Personal Use Only