SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृताङ्गसूत्रे अन्वयार्थः-(आयगुत्ता जिइंदिया) अत्तगुणाः, आत्मा अंकुशेन मनोवाकायनिरोधेन गुप्तो येषां ते आत्मगुप्ताः, जितेन्द्रियाः (कडं च) कृतं च-अनुष्ठितम् (कज्जमाणं) क्रियमाणं च वर्तमानकाले (आगमिस्सं च) आगमिष्यत् चभविष्यकाले करिष्यमाणं च (पावगं) पापकम्-प्राणातिपातादिकम् , (सव्वं तं गाणुजाणंति) सर्व तत् कर्म नानुजानन्ति-नानुमोदन्ते इति ॥२१ टीका-'आयगुत्ता' आत्मगुप्ताः, आत्मा अङ्कुशेन मनोवाकायनिरोधेन गुप्तो रक्षितो येषां ते आत्मगुमाः। तथा-'निइंदि:।' जितेन्द्रियाः-जितानि कडं च कजमाणं च' इत्यादि। शब्दार्थ--'आयगुत्ता जिइंदिया-आरमगुप्ता जितेन्द्रियाः' गुप्तात्मा जितेन्द्रिय पुरुष 'कडं च-कृतं च' किया हुआ 'कज्जमाणं-क्रियमाणम्' किया जाता हुआ अथवा 'आगमिस्सं-आगमिष्यत्' कियाजाने वाला 'पावगं-पापक' जो पाप है 'सव्वं तं णाणुजाणंति-सर्व तन्नानुजानन्ति' उन सभी का अनुमोदन नहीं करते हैं ।२१। . अन्वयार्थ-जो महापुरुष आत्मगुप्त अर्थात् अशुभ मन वचन काय का निरोध करके प्रात्मा को गोपन करने वाले तथा जितेन्द्रिय है, वे भूतकाल में कृत, वर्तमान में किये जाते हुए और भविष्यत् काल में किये जाने वाले सम्पूर्ण पार की अनुमोदना नहीं करते हैं ॥२१॥ टीकार्थ-जिन्होंने अप्रशस्त मन वचन और काय के व्यापार का निरोध करके अपनी आत्मा का गोपन किया है, वे आत्मगुप्त कहलाते 'कडं च कज्जमाणं च त्या Avart-आयगुत्ता जिइंदिया-आत्मगुप्ता जितेन्द्रियाः' गुप्तात्मा सते. द्रय ५३५ 'कडं च-कृच' रेस 'कन्जमाणं-क्रियमाणम्' ४२पामा मातु अथवा 'आगामिरसं-आगामिष्यत्' ४२खामा मापना३' 'पावगं-पापक' २ ५५ छ, सव्वं तं ण णुजाणंति-रूवं तन्नानुजानन्ति' भयानुं मनमोहन ४२ता नथी. ॥२१॥ અન્વયાર્થ– જે મહાપુરૂષ આત્મ ગુપ્ત અર્થાત્ અશુભ મન, વચન અને કાયને નિરોધ કરીને અર્થાત્ રોકીને આત્માનું ગેપન કરવાવાળા તથા જીતેન્દ્રિય છે, તેઓ ભૂતકાળમાં કરેલા, અને વર્તમાનમાં કરાતા તથા ભવિધમાં કરવામાં આવનારા સમગ્ર પપિની અનુમોદના કરતા નથી. પારા - ટીકાર્યું–જેઓએ અપ્રશસ્ત એવા કાયના વ્યાપારને નિરોધ કરીને અથત રોકીને પિતાના આત્માનું ગેપન-રક્ષણ કરેલ છે, તેઓ આત્મગુપ્ત For Private And Personal Use Only
SR No.020779
Book TitleSutrakritanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages729
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy