________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८६
सूत्रकृताङ्ग सूत्र
कच्छपः स्वावयवं स्वशरीरे संकोचयति, तद्वत् तथा विज्ञाय विद्वान् मरणसमयेशरणं स्वकीयाsसदनुष्ठानं स्वस्मिन् धर्मध्यानभावनया संकोचयेत् ॥१६॥ मूलम् - साहरे हत्थ पाए य मैणं पंचिंदियाणि य ।
पावकं च परिणामं भासादोसं च तारिसं ॥ १७॥ छाया - 'संहरेद्धस्तौ पादौ च मनः पञ्चन्द्रियाणि च । पापकं च परिणाम भाषादोषं च तादृशम् || १७॥ अन्वयार्थ :- (हस्थपाए य साहरे) हस्तौ च पादौ संकोचयेत् 'मणं पंचि
को अपने शरीर में संकुचित कर लेता है, (ऊर्णनाभि नामक कीट के समान) उसी प्रकार विद्वान पुरुष अनिवार्य मरण का समय आया जानकर धर्मध्यान की भावना से असद् अनुष्ठान को त्यागदे | ॥ १६॥ 'साहरे हत्थपाए य' इत्यादि ।
शब्दार्थ - 'हस्थ पाए साहरे - हस्तौ पादौ च संहरेत्' साधु अपने हाथ पैरको संकुचित 'स्थिर' रखे 'मणं पंचे दिद्याणि य-मन पञ्चेन्द्रि याणि च' और मन तथा पांचइन्द्रियों को भी उनके विषयों से निवृत्त रक्खे 'पावकं च परिणामं - पापकं परिणामं' तथा पापरूप परिणाम और 'तारिसं भासादोसं च तादृशं भाषादोषं च' तथा पापरूप परिणाम और पापमय भाषादोष भी वर्जित करे || १७॥
अन्ययार्थ- हाथों को, पर्गों को, पांचों इन्द्रियों को, पापमय
પેતાના અંગોને પેાતાના શરીરમાં સમાવી લે છે. સ``ચી લે છે, (ઉણુના મના ક્રીડ.ની જેમ) એજ પ્રમાણે વિદ્વાન પુરૂષ અનિવાય મરને સમય આવેલે જાણીને ધર્મધ્યાનની ભાવનાથી અસત્ એવા અનુષ્ઠાનનેા
त्याग ४२ ॥१६॥
‘algt geyang a' Jul
शब्दार्थ –'हत्थपाए सोहरे - हस्तौ पादौ च संहरेत् ! साधु पोताना हाथ भगने समुचित (स्थिर) राजे 'मणं पंचेदियाणि य-मनः पञ्चेन्द्रियाणि च तथा भन भने यांचे न्द्रियाने पशु तेमना विषयोथी निवृत्त राजे 'पावकं च परिणामं - पापकं परिण में' तथा पापश्य परिणाम भने 'तारिस भासादे सचस. ददृशभाष देषि च ' तथा पापश्य परिणाम भने पाप भय भाषाद्दोषना પણ ત્યાગ કરે ૫૧૭ાા
अन्वयार्थ — डाथोने, पंगोने, भनने यांचे इन्द्रियाने पायभय मध्यव
For Private And Personal Use Only