SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृताङ्गसूत्रे छाया--किं शक्या वक्तुं यत् सराग धर्मे कोऽप्यकषायः । ___ सतोपि यः कषायात् निगृह्णाति सोऽपि तत्तुल्यः ॥१॥ सरागधर्म य: स्थितः, षष्ठसप्तमगुणस्थानवान् किं कश्चित् कषायरहितो भवति किमिति प्रश्ना, भवतीत्युत्तरम्, कषायस्य विद्यमानत्वेऽपि यः कषायम् उदयत् निवर्तयति सोऽपि वीतरागसदृश एवेति भावः ॥ ..किस्वरूपोऽयं द्रव्यस्तत्राह-'बंधणुम्मुक्के' बन्धनोन्मुक्तः, बन्धनात् कषायस्वरूपात् उन्मुक्तो रहित इति बन्धनोन्मुक्त । कर्मस्थितिजनकत्वात् कषायाः कर्मबन्धनशब्देनोक्ता भवन्ति। तथोक्तम्-'बंधट्टिईकसायवसा' बन्धस्थितिः कषायवशा-बन्धस्थितिः कषायाधीनेत्यर्थः। तथा-'सबओ छिन्नबंधणे' सर्वतः-सर्वप्रकारेण छिन्न-नाशितं बन्धनं येन स सर्वतश्छिन्नबन्धनः । सर्वप्रकारेण नाशितकषायः। तथा-'पावकं' पापकम् 'कम्म' कर्म-ज्ञाना वरणीयादिकमष्टविधम् 'पणोल्ल' प्रणुय-विनाश्य, 'सल्लं' शल्यम्-शरीरे त्रुटित. जो सरागधर्म में अर्थात् रागयुक्त अवस्था में (छठे सातवें गुणस्थान में) वर्तमान है, उसे भी क्या अकषाची कहा जा सकता है ? इसका उत्तर यह है कि सत्ता में विद्यमान कषायों का भी जो निग्रह करता है, वह भी वीतराग या अकषायी कहा जा सकता है। ऐसा 'द्रव्य' महात्मा किस प्रकार का होता है ? इस प्रश्न का उत्तर देते हैं-वह बन्धनों से विमुक्त होता है कषाय क्रमस्थिति के जनक है, अतएव धर्मबन्धक कहलाते हैं । कहा भी है कि कर्मों में जो स्थिलि पड़ती है, वह कषाय के कारण ही पड़ती है। इसके अति. रिक्त यह छिन्नधन होता है अर्थात् उसके बन्धन-कषाय सर्वथा नष्ट हो जाते हैं। वह ज्ञानादरणीय आदि पपकर्मों को दूर करके, , જેઓ સરાગ ધર્મમાં અર્થાત્ રાગયુકત અવસ્થામાં (છઠ્ઠા સાતમા ગુણ સ્થાનમાં) વર્તમાન છે, તેને પણ શું અકષાયી કહેવાય છે ? આ પ્રશ્નને ઉત્તર એ છે કે-જેઓ સત્તામાં રહેલ કષાયોનો પણ નિગ્રહ કરે છે. તે પણ વીતરાગ અથવા અકષાયી કહી શકાય છે. - આ પ્રકારના દ્રવ્ય મહાત્મા કેવા પ્રકારના હોય છે? આ પ્રશ્નને ઉત્તર આપે છે-તે બંધનોથી વિમુક્ત છૂટેલા) હોય છે. કષાય-કર્મ સ્થિતિના ઉત્પત્તિ રૂપ છે. એટલા જ માટે કર્મ બંધન કહેવાય છે. કહ્યું પણ છે કે“કમાં જે સ્થિતિ આવે છે, તે કષાયના કારણે જ આવે છે, તે શિવાય તે છિન્નબંધન હોય છે. અર્થાત તેના બંધન-કષાયે સર્વથા નાશ પામે For Private And Personal Use Only
SR No.020779
Book TitleSutrakritanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages729
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy