SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६३० सूत्रकृताङ्गसूत्रे ___ अन्वयार्थः--(अन्नस्स पाणस्स) अन्नस्य भोज्यवस्तुनः पानस्य-जलस्य (इहलोइयस्स) ऐहलौकिकरप कृते वस्त्रादिकृते वा (सेवमाणे) सेवमानः-सेवा कुर्वन् सेवकवत् (अणुप्पियं भासइ) अनुप्रियं सेव्यार्थमिष्टवचनम् भाषते वदति सः (पासत्थयं चेव कुसीलयं च) पार्श्वस्थतां कुशीलतांच गच्छति (जहा पुलाए) यथा पुलाकः पलालः तथा (निस्सारए होइ) निस्सारो भवति-संयमात् परिभ्रष्टो भवतीति ॥२६॥ टीका--या कुशीलः, 'अन्नस्स' अन्नस्य 'पानस्स' पानस्य जलादेः कृते 'इहलोइयस्स ऐहलौकिकस्याऽन्यस्य वैहिकार्थस्य वस्त्रादेः कृते 'अणुप्पियं' अनुप्रियम् 'भासई' भाषते यस्य वदान्यस्य यद्यत् प्रियं तत्पुरतस्तत्तदेव भापते दातुः मनोगतं पियमेव सेवकादिवत् वदति । 'सेवमाणे' सेवमानः आहारवस्त्राद्यर्थ पुस्तकज्ञानशालो. पाश्रयाययं वा दातारमनुसेवमानः सर्वमेतस्कर्तुं स्वीकरोति । सचैव भूतः सदाचाररहितः 'पासत्थयं चेत्र कुभीलयं च' पार्श्वस्थतां कुशीलतां च गच्छति। तथा'निस्सारए' निःसारः 'होई' भवति निर्गतासारः चारित्राख्यो यस्य स निस्सारः। अन्वयार्थ-जो अन्न के लिए पानी के लिए अथवा इहलोक संबंधी वस्त्र आदि के लिए दाता की सेवक के समान सेवा करता चाटुकारी करता रहता है, वह पार्थस्थता और कुशीलता को प्राप्त होता है। घह भूसे के समान निस्सार अर्थात् संयम से रहित होता है ॥२६॥ टीकार्थ-अन्न के लिए पानी के लिए अथवा इहलोक संबंधी वस्त्र आदि पदार्थ के लिए जो प्रियभाषण करता है, दाता को जो जो प्रिय है, उसके समक्ष वही वही कहता है अर्थात् उसकी प्रशंसा करता है अथवा आहार वस्त्रपात्रादि के लिए दाता की सेवा करता है, ऐसा सदाचार हीन साधु पार्श्वस्थ या कुशील होता है। वह पुलाक अर्थात् સૂત્રાર્થ—જે અન્નને માટે, પાણીને માટે અથવા આ લેક સંબંધી વસ્ત્રાદિને માટે દાતાની સેવકની જેમ સેવા કરે છે અથવા ખુશામત કરે છે, તે સાધુ પાશ્વથ (શિથિલાચારી) અને કુશીલ બની જાય છે. તે ભૂસાના જે નિસાર-સંયમથી રહિત થઈ જાય છે. ૨૬ ટીકાર્થ–જે સાધુ અન્ન, પાણી, વસ્ત્ર આદિને માટે દાતાની સેવા કરે છે, અથવા દાતાને ખુશ કરવાને માટે મીઠી મીઠી વાત કરે છે, દાતાને પ્રિય લાગે એવાં વચને બોલે છે–દાતાની પ્રશંસા કરે છે, અથવા દાતાની ખુશામત કરે છે, એ સદાચાર હીન સાધુ પાર્શ્વસ્થ અથવા કુશીલ હોય છે. For Private And Personal Use Only
SR No.020779
Book TitleSutrakritanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages729
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy