SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका प्र. श्रु. अ. ७ उ. १ कुशीलवतां दोषनिरूपणम् ६१५ टीका -- जे' ये केचन शीतलविहारिणः 'धम्मलद्धं' धर्मलम् - धर्मेण माशम् आहारं जलं च 'विणिदाय' विनिधाय व्यवस्थाप्य आधाकर्मिको देशिकक्रयक्रीतादि द परहितमपि विशुद्धं लभ्यमानम् आहारादिकं संनिधिं कृत्वा 'मुंजे' भुंजते । तथा 'वियडे' विकटेन अचित्तजलेनापि 'जे' ये च भिक्षवः 'साहदु' संहृत्याङ्गानि संकोच्य परिशुद्धेऽपि देशे 'सिणाई' स्नान्ति-स्नानं कुर्वन्ति तत्र देशस्नानं शोभामक्षिवादिधावनं सर्वस्नानं संपूर्णशरीरपरिमार्जकम् तथा 'जे' यः कश्चित् 'वस्थं' वस्त्रम् 'घोवई' धावति प्रक्षालयति कारणमन्तरेण 'लूपयतीव' लुषयति, शोभार्थं दीर्घं वस्त्रं ह्रस्वं करोति, ह्रस्वं च सान्धाय दीर्घीकरोति । स्वार्थ परार्थ वा एवं वस्त्रं पयति । 'से' एवंभूतः सः 'णागणियस्स' नाग्न्यस्य-निर्ग्रन्थ भावस्य संयमानुष्ठानात् 'दुरे' अतिदूरे वर्तते इति 'अहाहु' अथ आहुस्तीर्थकरादयः । यो हि शीतलाचारी दोषरहितमप्याहारं संनिधिं कृत्वा भुङ्क्ते तथा अचित्त , टीकार्थ- जो शीतलविहारी अर्थात् शिथिलाचारी धर्म से प्राप्त आहार और जल को रखकर अर्थात् आधाकर्मिक, औद्देशिक, क्रयक्रीत आदि दोषों से रहित आहार की भी सन्निधि अर्थात् संचित करके भोगता है, जो अचिन्त जल से भी, अंगो को संकोच कर शुद्ध जगहं में भी स्नान करता है अर्थात् शोभा के लिए आँख भौंह आदि धोकर देशस्नान करता है और सम्पूर्ण शरीर को धोने वाला सर्वस्नान करता है, जो वस्त्र को विना कारण धोता है, जो शोभा के लिए दीर्घ वस्त्र को ह्रस्व (छोटा) या हस्व (छोटा) वस्त्र को दीर्घ करता है, ऐसा पुरुष निर्ग्रन्थभाव अर्थात् संयम के अनुष्ठान से अत्यन्त दूर रहता है। ऐसा तीर्थकर आदि कहते हैं। ટીકા જે શિથિલાચારી સાધુ ધલબ્ધ આહાર અને પાણીને, એટલે કે ધાક, ઔદ્દેશિકા, યક્રીત આદિ દેષાથી રહિત આહાર પાણીને પણ સંગ્રહ કરીને (સંચય કરીને) ભાગવે છે, જે સાધુ ચિત્ત જળ વડે પણ • અગાને સ’કાચીને શુદ્ધ જગ્યામાં પણ સ્નાન કરે છે, એટલે કે શાભાને માટે આંખ, ભ્રમર આદિ ધાઈને દેશસ્નાન કરે છે, અને આખા શરીરને ધાનારું સસ્નાન કરે છે. જે બાહ્ય વજ્રને વિના કારણે ધાવે છે, જે શૈાશાને માટે લાંખા વજ્રને કાપીને ટૂંકું કરે છે અને ટૂંકા અને સાંધીને લાંબુ કરે છે, એવા સાધુ નિગ્ર"થભાવથી એટલે કે સયમના અનુષ્ઠાનથી અત્યન્ત દૂર २३ छे, मेवु तीर्थ । भने गरेको ४ छे, For Private And Personal Use Only
SR No.020779
Book TitleSutrakritanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages729
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy