________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थघोधिनी टीका प्र. श्रु. अ. ६ उ.१ भगवतो महावीरस्य गुणवर्णनम् ५२१ .. छाया-दानानां श्रेष्ठमभयपदानं सत्येषु वा अनवद्यं वदन्ति ।
तप सु वा उत्तमं ब्रह्मचर्य लोकोत्तमः श्रमणो ज्ञातपुत्रः ॥२३॥ अन्वयार्थ:-(दाणाणं) दानानां मध्ये यथा-(अभयप्पयाणं) अभयप्रदानंमाणदानं (सेटं) श्रेष्ठं-प्रधानम् (पच्चेम) सत्येषु वाक्येषु (अणवज्ज) अनवयं-निरवयं-परपीडाऽनुत्पादकं वाक्यं श्रे ठम् (वयंति) वदन्ति-कथयन्ति, (तवेसु) तपस्सु मध्ये (बंभचेरं उत्तम) ब्रह्मचर्य नववाटिकोपेतं ब्रह्मचर्यम् (उत्तम) उत्तम प्रधानं तथैव (समणे) श्रमणः (नायपुत्ते) ज्ञातपुत्रो बर्द्धमानः (लोगुत्तमे) लोको. त्तमः-त्रिलोके वृत्तमः ॥२३।
'दाणाण सेटुं' इत्यादि।
शब्दार्थ-'दाणाण-दानानां' मय प्रकार के दानों में 'अभयप्पयाणं -अभयप्रदानम्' अभयदान 'सेहूं-श्रेष्ठम्' उत्तम है 'सच्चेसु-सत्येषु' सत्यवचनों में 'अणवर्ण-अनवद्यम्' जिससे किसीको पीडा न हो ऐसा सत्य श्रेष्ठ है ऐसा 'वयंति-वदन्ति' कहते हैं 'तवेसु-तपरसु' तपों में 'बंभचेरं उत्तमं-ब्रह्मचर्यम् उत्तमम्' नव कोटियुक्त ब्रह्मचर्य श्रेष्ठ है इसी प्रकार 'समणो-श्रामणः' इस लोक में श्रमग भगवान् 'नायपुत्ते-ज्ञातपुत्रः' ज्ञात पुत्र वर्द्धमान स्वामी 'लोगुत्तमे-लोकोत्तमः, सबसे उत्तम नाम श्रेष्ठ है ॥२३॥
_ -अन्वयार्थ-जैसे समस्त दानों में अभयदान प्रधान है, सत्य वाक्यों में अनवद्य अर्थात् जो परपीडाजनक न हो ऐसा निरवद्य वाक्य श्रेष्ठ है और तपो में नववाड़ युक्त ब्रह्मचर्य प्रधान है, उसी प्रकार श्रमण ज्ञातपुत्र वद्धमान महावीर स्वामी तीनों लोकों में उत्तम हैं । २३॥
'दाणाणं सेटुं'
शहाथ-'दाणाणं-दानानां' माघाना हानामा 'अभयप्पयाण-अभयप्रदानम्' असयान सेट्ठ-श्रेष्ठम्' उत्तम छे. 'सच्चेसु-सत्येषु' सत्य पयामा 'अणवज्ज-अनवद्यम्' नाथी ने ५५ पाउन थाय साय श्रेष्ठ छ. से प्रमाणे 'वयंति-वदन्ति' . 'तबेसु-तपस्सु' तपमा 'बमचे उत्तम्-ब्रह्मचर्य उत्तमम्' नादियुत मे ब्रह्म यय श्रेष्ठ छे. सेना प्रमाणे 'समणो-श्रमणः' माम श्र भावान् नायपुत्ते - ज्ञातपुत्रः' ज्ञातपुत्र पद्धभान सभी 'लोगुत्तमे-लोकोत्तमः' माथी उत्तम मत श्रेष्ठ छे. ॥२३॥
સૂત્રાર્થ-જેમ સમસ્ત દામાં અભયદાન શ્રેષ્ઠ છે, જેમ સત્ય વચનમાં અનવદ્ય, એટલે કે કેઈ ને માટે પીડાજનક ન હોય એવાં નિરવઘ વચને શ્રેષ્ઠ છે, એ જ પ્રમાણે શમણ જ્ઞાતપુત્ર વર્ધમાન ત્રણે લોકમાં સર્વોત્તમ છે. મારા
स. ६६
For Private And Personal Use Only