SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ve सूत्रकृताङ्गसूत्रे यस्य स पण्डक वैजयन्तः । (से) स मेरुः लक्षयोजनमध्यात् (जोयणे ) योजनानि ( णवणवई सहस्से) नवनवतिसहस्राणि ( उधुस्सिओ) ऊर्ध्वमुच्छ्रितः उन्नतः, तथा - ( सहरसमेगं सहस्रयोजनमेकम् (हेड) अधो व्यवस्थितः, नवनवतिसहस्रयोजनमृदुर्ध्वमुन्नतः, एकं सहस्रयोजनमधो भूमौ निविष्टः, भौमजाम्बूनद डूये विभागत्रयवान्, यस्य पण्डकवनमेव पताकारूपम्, एतादृशो मेरू पर्वतः सर्वतः श्रेष्ठ इति ॥ १० ॥ मूलम् - 'पुट्ठे णभे चिंटू भूमिबट्टिए, जं सूरिया अणुपरिवध्यंति । - से' वन्ने हुनंदणेय, 'जेंसी रेई वेदयति महिंदी ॥ ११ ॥ छाया - स्पृष्टो नभसि तिष्ठति भूम्यवस्थितो यं सूर्या अनुपरिवर्तयन्ति । स हेमवर्णों बहुनन्दन यस्मिन् रतिं वेदयन्ति महेन्द्राः ॥ ११ ॥ निन्यानवे सहस्र योजन ऊपर अर्थात् पृथ्वी के ऊपर है और एक हजार योजन पृथ्वी के अधोभाग में है । तात्पर्य यह है - सुमेरु पर्वत की कुल ऊंचाई एकलाख योजन की है। उसमें से निन्यानवे हजार योजन पृथ्वी के ऊपर और एक हजार योजन पृथ्वी के नीचे है। उसमें तीन काण्ड हैं-भौम, जाम्बूनद और बैडूर्य । पण्डक वन उसकी पताका के समान है। ऐसा मेरु पर्वत सभी पर्वतों में प्रधान है ॥ १० ॥ 'पुढे भे' इत्यादि । - शब्दार्थ से - सः' वह मेरु पर्वत 'णभे पुढे नभः स्पृष्टः' आकाशको स्पर्श किया हुआ 'भूमिवडिए - भूम्यवस्थितः' पृथ्वी पर 'चिट्ठ तिष्ठति' તેની પતાકાના જેવુ છે. સુમેરુ પર્યંત પૃથ્વીની સપાટી પર ૯૦૦૦ નવાણું હજાર ચાજન ઊંચાઇ સુધી વ્યાપેલ છે. અને એક હજાર ચાજન સુધી તે પૃથ્વીની નીચે વ્યાપેલા છે. 1 તાત્પર્ય એ છે કે સુમેરુ પર્વતની કુલ ઊંચાઈ એક લાખ ચેાજન પ્રમાણ છે. તેમાંથી ૯ નવાણુ હજાર વૈજન પૃથ્વીની ઉપર અને એક હજાર ચૈાજન પૃથ્વીની નીચે છે, તેમાં ભૌમકાંડ, જામ્બૂનઃકાંડ અને વૈસૂર્યકાંડ નામના ત્રણ માંડ છે, પડકવન તેની પતાકાના જેવું શેલે છે એવે! સુમેરુ પર્યંત સઘળા પવ તામાં શ્રેષ્ઠ છે. ! ૧૦૫ 'पुढे णभे' इत्याहि शब्दार्थ- 'से-सः' ते भेइपर्यंत 'णभे पुट्ठे नमः स्पृष्टः' मा अशने स्पर्श. दीने 'भूमिवट्ठिए-भूम्यवस्थितः पृथ्वी ५२ 'चिट्ठइतिष्ठति' स्थिर रहे छे. 'ज यत्' के For Private And Personal Use Only
SR No.020779
Book TitleSutrakritanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages729
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy