SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org समयार्थबोधिनी टीका प्र. श्रु. अ. ६ उ. १ भगवतो महावीरस्य गुणवर्णनम् :- अनन्तदर्शनवान् आसीत् । (एतादृशो यशस्वी भगवान् सर्वलोकानां लोचनपथे वर्त्तमानस्तस्य धर्मे धृतिं च त्वं जानीहि - तधैर्ये विचारय इति ॥ ३ ॥ Acharya Shri Kailassagarsuri Gyanmandir साम्प्रतं सुधर्मस्वामी तद्गुणान् वर्णयितुमाह- 'उड्डू' इत्यादि । मूलम् -'उड्डुं अहेयं तिरियं दिसासु, तैसा य जै थावरा जै य पार्णा । से मिंच्च णिच्चेहिं संमिक्खपन्ने, दीवे धम्मं संमियं उदाहु' ॥४॥ छाया - ऊर्ध्वमधस्तिर्यग् दिशासु, त्रसाथ ये स्थवरा ये च प्राणाः । स नित्यानित्याभ्यां समीक्ष्य प्रज्ञो, दीपइव धर्म समितमुदाह || ४ || ज्ञानवान् और अनन्तदर्शनवान् थे। ऐसे यशस्वी भगवान् सबके लोचनपथ में वर्तमान थे। उनके धर्म को तुम जानो और धैर्य पर विचार करो ॥ ३ ॥ p सब सुधर्मा भगवान् के गुणों का वर्णन के लिए कहते हैं'उ' इत्यादि । शब्दार्थ - 'उडूं - ऊर्ध्व' ऊपर 'अहेयं - अधः' नीचे 'तिरियं तिर्यग ! तिरछे 'दिसासु-दिक्षु' दिशाओं में 'तसाय जे प्रसाश्व ये, जो प्रस और 'थावरा जे य पाणा - स्थावराः ये च प्राणाः स्थावर प्राणी रहते हैं उन्हें 'णिच्चाणिच्चेहि नित्यानित्याभ्यां' निस्य और अनित्य दोनों प्रकार का 'समिक्ख - समीक्ष्य' जानकर 'से पन्ने-स प्रज्ञः । उन केवलज्ञानी भगवानने 'दीवेव - दीप इव' दीप के समान 'समियं समितम् ' समता અનન્ત દનથી યુક્ત હતા. એવા યશસ્વી ભગવાન સૌના ચક્ષુપથમાં વિદ્યમાન હતા, તેમના ધર્માંને તમે જાણા અને તેમના ધૈયના વિચાર કરે. પ્રજ્ઞા હૅવે સુધર્મા સ્વામી મહાવીર પ્રભુના ગુણેાનું વર્ણન કરે છે–‘ઉ’ ઇત્યાદિ– शब्दार्थ' - 'उड्ढ - ऊर्ध्व' ३५२ 'अहेयं - अधः' नीचे 'तिरियं तिर्यगू' तिरछी 'दिसासु-दिक्षु' हिशायामां 'तसा य जे - साध्ध ये' स गने 'थावरा जे य-पाणा - स्थावराः ये च प्राणाः स्थावर आदी २३ ४. तेभने 'णिच्च णिच्चेहिं - नित्यानित्याम्यां' नित्य भने अनित्य माने अहाना 'समिक्स - समीक्ष्य' लथीने 'से पन्ने-स्र प्रज्ञः ' ते डेवलज्ञानी लगवाने 'व For Private And Personal Use Only
SR No.020779
Book TitleSutrakritanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages729
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy