SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४३२ सूत्रकृताङ्गसूत्रे टोका- 'महाभितावे' महाभितापे, महादुःखै कार्ये 'अंतलिक्खे' अन्तरिक्षे आकाशे 'वेतालिए नाम' वैक्रियो नाम परमाधार्मिकैः संपादितं स्थानं विद्यते इति संभावयामि । 'एगायते' एकायतः एकशिलायां निर्मितोऽति लंबायमानः । 'पन्चयं' पर्वतोऽस्ति 'तत्था' तत्स्थाः तस्मिन् पर्वते तिष्ठन्तः । 'वहुकूरकम्मा बहुक्रूरकर्माणो नारकिजीवाः 'सहस्साण मुहत्तगाणं' परं-सासकाणी मुहूर्तकानां परम् , मुहूर्तसहस्र दप्यधिकम् 'हम्मति' हन्यन्ते । महत्तापदो नरकपालनिर्मितैकशिलाघटितो दीर्घ तरः पर्वतो विद्यते। तत्र पर्वते विद्यमाना नारकिजीवाः सहस्रमुहूर्तादप्यधिक प्रभूतकालपर्यन्तं नरकपालैईन्यन्ते इति । १७॥ मूलम्-संबाहिया दुकडिणो थणंति, अहो य राओ परितप्पमाणा। ऐगंतकूडे नरए महंते कूडे गं तत्था विसमे हता उ ॥१८॥ छाया-संवाधिता दुस्कृतिनः स्तनन्ति अति च रात्रौ परितप्यमानाः । एकान्तकूटे नरके महतिकूटेन तत्स्था विषमे हतास्तु ॥१८॥ टीकार्थ-घोर दुःख उत्पन्न करने वाला वैक्रिय नामक पर्वत आकाश में स्थित है । अत्यन्त पाप करने वालों को वह स्थान प्राप्त होता है। वह एक शिला का बना हुआ और लम्बा है । उस पर्वत पर स्थित घोर क्रूर कर्म करने वाले नारकी जीव चिरकाल तक हजारों मुहूर्तों से भी अधिक समय तक मारे जाते हैं । ___ आशय यह है कि महान् सन्तापकारी परमाधार्मिकों द्वारा निर्मित और एकशिला का बना हुआ लम्या पर्वत है । उस पर्वत पर विद्यमान नारक जीव हजारों मुहूर्तों से भी अधिक कालपर्यन्त परमाधा. मिकों द्वारा आहत किये जाते हैं ।१७।। ટીકાર્ય–આકાશમાં વૈક્રિય નામને એક પહાડ આવેલું છે તે એક જ શીલાને બનેલું છે. ઘોર પાપકર્મો કરનારા છે તે પર્વત પર નાર રૂપે ઉત્પન્ન થઈને ઘેર દુઃખ સહન કરે છે. તે વૈક્રિય પર્વતની લંબાઈ પણ ઘણું જ છે તે પર્વત પર ઉત્પન્ન થયેલા નારકેને પરમધાર્મિક અસુર હજાર મહત્ત કરતાં પણ અધિક સમય સુધી માર માર્યા કરે છે. તાત્પર્ય એ છે કે પરમધામિર્ક દ્વારા નિર્મિત, એક જ શિલાને વક્રિય નામને પહાડ નરકભૂમિમાં આવેલ છે. તે પર્વત ઘણે લાંબે છે તે પહાડ પર રહેલા ઘોર પાપકર્મો કરનારા નારકેને ચિરકાળ સુધી પરમાધામિકેના હાથને માર ખાવો પડે છે. ૧ણા For Private And Personal Use Only
SR No.020779
Book TitleSutrakritanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages729
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy