SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका प्र. शु. अ. ५ उ. २ नारकीयवेदनानिरूपणम् ३९९ ___अन्वयार्थः-(तत्तं अयं व) तप्तमय इव (सनोइ) सज्योतिः संज्योतिष (जलिय) ज्वलितम्-अग्निर्यथा भवति (तउत्रम) तदुपमा तत्सदृशां (भूमि) भूमि -पृथिवीं (अणुक्कमंता) अनुक्रामन्तो-गच्छन्तः (ते) ते नारकजीवाः (डज्झमाणा) दह्यमानाः (अमुचोइया) इपुनोदिता बाणप्रेरिताः (तत्तजुगेसुजुत्ता) तप्तयुगेषु पुक्ता-योजिताः (कलुणं थणंति) करूां दीनं स्तनन्ति आक्रोशशब्दं कुर्वन्ति ॥४॥ टीका-'तत्त अयं व तप्तायःपिण्ड इव, 'सजोई' सज्योति:-ज्योति सहितं 'जलियं' ज्वलितम् अग्निर्यथा भाति 'तउर्म' तदुपमाम्-ज्वलदयापिंडाघुपमाम् तथाविधामेव का भूमिम् 'अणुकमंत्ता' अनुक्रामन्त:-परमाधार्मिकैर्गम्यमानाःमारक जीवाः 'डज्झमाणा' दह्यमानाः । तथा-'उसुचोइया' इषुनोदिताः तीक्ष्णतप्तवाणावाग के अग्रभाग से मारकर प्रेरित किये हुए 'तत्तजुगेसु जुत्ता-तप्तयुगेषु युक्ताः' तथा तप्त जुए में जोडे हुए वे नारकी 'कलुणं धणंति-करुणं स्तनन्ति' दीन करुण रुदन करते हैं ॥४॥ __ अन्वयार्थ-तपे हुए लोहे के समान, ज्योतियुक्त एवं जलती हुई भूमि पर गमन करते हुए नारक जीव जब जलते हैं तो करुणापूर्ण आक्रोश करते हैं तथा तपे हुवे जुए में जोतकर आर से प्रेरित किये जाते हैं तय भी करुण ध्वनि करके चीखते हैं ॥४॥ टीकार्थ--तपे हुए लोहपिण्ड के सदृश, ज्योति सहित और जलती हुई अर्थात् जलते हुए लोहपिण्ड की उपमा वाली भूमि पर परमाधाती तपे माना माना माथी भारीने प्रेरित रेस 'तत्त जुगेसु जुत्ता-तप्तयुगेषु युक्ताः' तथा तपेसा घांसरामा नेपाथी 'कलुणं थणंति-करुणं स्तनन्ति' याात्र ३६. ४रे छे. ॥४॥ સૂત્રાર્થ–તપાવેલા લેઢાના જેવી, તિયુક્ત અને બળબળતી ભૂમિ પર જ્યારે ગમન કરવું પડે છે, ત્યારે પગે ખૂબ જ દાઝવાને લીધે નારકે કરુણપૂર્ણ આક્રંદ કરે છે, વળી જયારે તેમને ગરમ કરેલા સરામાં જોડીને પરણાની આર મારી મારીને ચલાવવામાં આવે છે, ત્યારે તેઓ દયાજનક આર્તનાદ કરી ઉઠે છે. ૪ ટીકાથ–તપાવેલા લેઢાના ગેળા જેવી, તિમય અને બળી રહી હેય એવી-એટલે કે ખુબ જ તપાવીને લાલચેળ અને પ્રકાશિત બનાવેલા લેપિંડની ઉપમાવાળી ભૂમિ પર પરમધાર્મિક અસુરે નારકોને ચલાવે છે. તે અતિ ઉષ્ણ ભૂમિ પર ચાલતાં ચાલતાં તેઓ ખૂબ જ દાઝી જવાથી એવી For Private And Personal Use Only
SR No.020779
Book TitleSutrakritanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages729
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy