________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९४
सूत्रकृताङ्गसूत्रे
मूलम् - हेरथेहि पाएहि य बंधिऊणं, उदरं विकतंति खुरासिएहिं । front बास्स विहतं देहं वेद्ध थिरे पिओ उरंति॥२॥ छाया -हस्तेषु पादेषु च बन्धयित्वा उदरं विकर्त्तयन्ति क्षुरासिभिः । गृहीत्वा बालस्य विहतं देहं व स्थिरं पृष्ठतः उद्धरन्ति ॥२॥
अर्थ :- (हत्थेहिं ) हस्तेषु (य) च - पुनः ( पाए हिं) पादेषु (बंधिऊणं) safear - परमधार्मिकाः (खुरासिरहिं) क्षुरासिभिः क्षुरखङ्गैः (उदरं ) उदरं (विति) विकर्तयन्ति खण्डयन्ति (बालस्स) बालस्याज्ञानिनो (विहतं देहं ) विहतं देहं दण्डादिमडारे - जर्जरितं शरीरं (गिणित) गृहीत्वा (पिओ) पृष्ठतः पृष्ठदेशात् (ब) चर्म (थिरं) स्थिरं बलपूर्वकम् (उद्धरति) उद्धरन्ति-विदारयन्तीति ॥२॥
-
'हत्थेहि' इत्यादि ।
शब्दार्थ - - ' हत्थे हिं-हस्तेषु' परमाधार्मिक नारकी जीवों का हाथ 'य-ब' और 'पाएहिं पादेषु' पैर 'बंधिऊणं बंधत्वा' बांधकर 'खुरा सिएहिं क्षुरप्रासुभिः' अस्तुग और तलवार के द्वारा 'उदरं - उदरम्' उनका पेट 'विकसंति- विकर्त्तयन्ति' चीर देते हैं 'बालस्स - बालस्य' अज्ञानी ऐसे नारक जीव की 'विहतं देहं विहतं देहं दण्डप्रहार आदि से अनेक प्रकार ताडन की हुई देह को 'मिहित्तु गृहीत्वा' ग्रहण करके 'पिट्ठओ - पृष्ठतः' पृष्ठ भाग से 'बद्धं वधम् ' चमडे को 'थिरं-स्थिरम् ' बलात्कारपूर्वक 'उद्धरंति उद्धरन्ति' खींचते हैं ॥२॥
--
अन्वयार्थ -- नरकपाल नारक जीवों के हाथ और पैर बाँधकर और खड्ग से उदर को फाडते हैं। अज्ञानी जीवों के विहत अर्थात्
छुरा
For Private And Personal Use Only
" हत्थेहि" इत्याहि
शब्दार्थ - ' हत्थे हिं - इस्तेषु' परमाद्यामि ना२५ लवोना हाथ 'य-च' अने 'पाएहि पादेषु' ५ धि-घयित्वा'ांधीने 'खुरासिरहि क्षुरप्रासुभिः ' अस्तरा अने तलवारना द्वारा 'उदरं - उदरम्' तेमनु पेट 'विकत्तंति - विकर्त्तयन्ति' धीरे हे 'बालरस - बालस्य' अज्ञानी सेवा नार! अपनी 'विहतं देहं - विहतं देहं ' 'उ प्रहार वगेरेथी अनेक अारे भार मधेस शरीरने 'गिन्धित्तुगृहीत्वा' ने 'पिट्ठओ- पृष्ठतः ' पाछणना लागथी 'बद्धं बधम्' याभडीने 'fai-fara' wele ya's ‘agila-zzzfa' d'ell à 3. uzu સૂત્રા—નરકપાલ નાર જીવેના હાથ અને પગ માંધીને છરી અને ખડગ વડે તેમનું પેટ ચીરી નાંખે છે. તેએ અજ્ઞાની થવાના વિદ્યુત (શસ્ત્રોના