SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृताङ्गसूत्रे टीका--'बालस्स' बालय निर्विवेकिनः प्राणातिपातादिघोरकर्मकारिणी जीवस्य ते परमाधार्मिकाः तेषां पूर्वदुष्कृतानि स्मारयित्वा 'नक' नासिकाम् 'खुरेण' तीक्ष्णारेण छिन्दन्ति-कर्त्तयन्ति । तथा 'उडेवि' ओष्ठौ अपि छिन्दन्ति । तथा-'दुवे वि' द्वावपि । 'कण्णे' कौँ छिन्दन्ति । तथा-'विहत्थिमित्त' वितस्तिमात्रा-वितस्तिप्रमाणाम् 'जिन्भ' जिह्वाम् ‘विणिक्करस' विनिष्कास्य हस्तेन बहिरानीय 'तिक्खाहि तीक्ष्णाभिः 'मुलाहि' शूलाभिः तदाख्याऽस्त्रविशेषः आविध्य । 'अभितावति' अभितापयन्ति-जिह्वां शूलादिभिर्वे धयित्वा अतिशयेन पीडामुस्पादयन्ति, इति भावः ॥२२॥ मूलम्-ते तिप्पमाणा तलसंपुडंव, रोइंदियं तथ थेणंति बाला। गैलंति ते सोणियपूयमंसं, पंजोइया खार पइद्धियंगा॥२३॥ छाया--ते तिप्यमानास्तालसंपुटा इत्र रात्रिदिवं तत्र स्तनन्ति बालाः । गलन्ति ते शोणितपूयमांस प्रयोतिताः क्षारपदिग्धाङ्गाः ॥२३॥ टीकार्थ--प्राणातिपात आदि घोर कर्म करने वाले उस अज्ञान नारक को, परमाधार्मिक उसके पूर्वपापों का स्मरण दिलाकर तीखे छुरे से नाक काट लेते हैं, दोनों ओष्ठ काट डालते हैं और दोनों कान भी काट डालते हैं । तथा एक वालिस्त (वेत भर) जीभ मुख से बाहर निकाल कर तीक्ष्ण शूलों से वेध करके अतिशय पीडा देते हैं ॥२२॥ शब्दार्थ--'तिप्पमाणा-तिप्यमानाः' जिनके अंगों से रुधिर टपक रहा है ऐसे 'ते-ते' वे नारक 'थाला-यालाः' अज्ञानी 'तलसंपुडंव-तालसंपुटा इव' सूखे ताल के पत्ते के समान 'राइंदियं-रात्रिंदिवम्' रात ટીકાર્ય-પ્રાણાતિપાત આદિ ઘેર કર્મો કરનાર છે ત્યાં ઉત્પન્ન થાય છે. ત્યાં તેમની કેવી દશા થાય છે તેનું સૂત્રકાર વર્ણન કરે છે–પરમાધામિકે તેમનાં પૂર્વકૃત પાપનું તેમને સ્મરણ કરાવીને તીક્ષ્ણ છરી વડે તેમનાં નાક કાપી નાખે છે, બને છેઠ અને બન્ને કાન પણ કાપી નાખે છે, તથા તેમની એક વેંત જ મને મોઢામાંથી બહાર ખેંચી કાઢીને તેમાં તીક્ષણ શળે અથવા ખીલાઓ લે કી દે છે. આ પ્રકારની અસહ્ય પીડાઓ તેમને ત્યાં સહન કરવી પડે છે. મારા ___ 4-'तिप्पमाणा-तिप्यमानाः' मना माथी खोड 2५४ी रघुछ सेवा 'ते-ते' ते ना२४ 'वाला-वालाः' अज्ञानी 'तलसंपुडंग-त लसंपुटा इव' वायुथा ६.वेद सू४ तासना पाना समान राइंदियं-रानिन्दिवम्' रात, हिन-'तत्थ-तत्र' For Private And Personal Use Only
SR No.020779
Book TitleSutrakritanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages729
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy