SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७४ सूत्रकृताङ्गसूत्रे मूत्रादि पिवन्तश्च नारकासाचैव चिरकालपर्यन्तम् ' चिद्वेति' तिष्ठन्ति । तथा - 'कम्नोगा' कनगताः स्वकीय कर्मवशाः 'किपी६ि' कुमिभिः - परमा धार्मिकारादितैः परस्परोत्यादि कीटविशेषैः 'तृति' त्रुदयन्ते कृमिद्वारा व्यथयन्ते । तथा च भागमवचनम् - 'छमाणं पुढवी नेरइया पहू महंताई लोहिकुरुबाई विउन्चित्ता अनन्नन कार्य समतुरंगेमाणा २ अणुवायमाणा २ चिति ।' छाया - पष्ठप्तम्योः पृथिव्योनैरविकाः अतिमहान्ति रक्तकुन्थु रूपाणि । विकुर्व्य अन्योऽन्यस्य कार्य समतुरङ्गायमाणाः २ (अश्लिष्यमाणाः) अनुहन्यमानाः २ विष्ठन्ति ॥ इति ॥ २० ॥ मूलम् - सया कँसिणं पुण घम्मद्वाणं गाढोवणीयं अतिदुक्खधम्मं । अंदू सुपंक्विप्प विहतु देहं वेहेणं सीसं सेऽभितावयति । २१ । छाया - सदा कृत्स्नं पुनधर्मस्थानं गाढोपनीतं अतिदुक्खधर्मम् । अन्दु पक्षिष्यविहस्य देहं वेधेन शीर्ष तस्याऽभिवाश्यन्ति ॥ २१ ॥ वे विष्ठा का भक्षण और सूत्र का पान करते रहते हैं। परमाधार्मिकों द्वारा या परस्पर में उत्पादित कीडे वहां उन्हें काटते हैं और इससे उन्हें घोर व्यथा होती है । आगम में कहा है-छठी और सातवीं नरकभूमि में नारकजीव बहुत बडे बडे 'रक्तकुन्थु' के रूपों की विक्रिया करते हैं । वे एक दूसरे के शरीर का उपहनन करते हैं ||२०|| शब्दार्थ -- 'सया - सदा' सर्वकाल 'कसिणं पुण धम्माणं कृत्स्नं पुनर्धर्मस्थानम्' नारकी जीवों के रहने का संपूर्ण स्थान उष्ण होना है 'गाढोवणीयं- गाठोपनीतं' और वह स्थान निघत्त निकाचित कर्म द्वारा नारकी जीवों को प्राप्त हुआ है 'अतिदुक्खधम्मं - अतिदुःखधर्मम्' છે, ત્યાં નારકા ચિરકાળ સુધી વિશ્વનું ભક્ષણુ અને મૂત્રનું પાન કર્યાં કરે છે. પરમાધામિકા દ્વારા અથવા પરસ્પરના દ્વારા ઉત્પન્ન કરવામાં આવેલા ક્રીડાએ ત્યાં તેમને કરડયા કરે છે. આગમમાં પણ એવુ કહ્યું છે કે દી ને સાતમી નકભૂમિમાં નારક જીવે ઘન્નુા જ મેટા મોટા ‘રતકુન્થ'નાં રૂપાની વિક્રિયા કરે છે. તેએ એકબીજાનાં શરીરનું ઉપહનન (ભક્ષણુ) કરતા રહે છે. ર૦ના शब्दार्थ–‘स्वया–सदा' सर्वा 'कसिणं पुण घम्मदृणं- कृत्स्तं पुनर्धर्मस्थानम्' नारी बने रहेवानु सपूर्ण स्थान उष्णु होय छे. 'गाढोवणीयं- गाढोपनीतं અને તે સ્થાન નિધત્ત નિકાચિત કર્મ દ્વારા નારકી જીવેાને પ્રાપ્ત થયેલ છે, For Private And Personal Use Only
SR No.020779
Book TitleSutrakritanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages729
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy