SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मानाः (सायं न लायपि ते महातापयुक्ता एका ॥१७॥ सूत्रकृतगिसूत्रे अग्नि व्रजन्ति अग्नेः समीपं प्राप्नुवन्ति (अभिदुग्गे तत्थ) अभिदुर्गे तत्र दह्यमानाः (सायं न लहती) सातं न लभन्ते-सुखं न प्राप्नुवन्ति (अरहियामितावा) अरहिताभितापान यद्यपि ते महातापयुक्ता एन (तह वि) तथापि ते नरकपालास्तान (तविति) तापयन्ति-तप्ततेलाग्निना दहन्तीति ॥१७॥ ____टीका-'तहि तस्मिन्नरके 'लोलणसंगाढे' लोलनसंपगाढे-लोलनेन इतस्ततः संचालनेन संपगाढे व्याप्ते नरकगर्ने, शीतार्ता नारकिजीवाः शीताऽपनयनाय 'गाढं सुतत्तं अगणिं वयंति' गाढं सुतप्तमग्नि बजन्ति-गाढं सातिशयं सुतसं अतिशयेन प्रज्वलितं अग्नि प्रति गच्छन्ति । ते पूर्वोक्ता नारकजीवाः तस्य' तत्रापि अग्नेः स्थाने 'अभिदुग्गे' अभिदुर्गे-अतिभयानके तस्मिन् दंदद्यमानाः सन्तः 'सायं न लहनी' सातं न लभन्ते सात-मुखं न लभन्ते क्षणमपि प्रत्युत तत्र 'अरहियाभितावा' अरहितो नैरन्तर्येण अभितापो महादाहो येषां ते अरहिताभितापाः । अतिशयेन अग्निना तापिता अपि पुनरपि तत्रत्यपरमाधार्मिकः 'तहवी तविति' तथापि तापयन्ति-तताऽग्निना तसतैलग्निना गाढं यथा स्यात्तथा तान् तापयन्ति । ॥१७॥ अत्यन्त दुस्सह उस अग्नि से जलते हुए वे साता नहीं पाते, वरन् उस अग्नि में जलने लगते हैं। जलते हुए नारकों को परमाधार्मिक और अधिक जलाते हैं ॥१७॥ टीकार्थ--इधर उधर चलने से व्याप्त नरकरूपी उस गर्त खड्डे में शीत से पीड़ित होकर नारक जीव शीत (ठंडी) को हटाने के लिये अत्यन्त तप्त एवं जलती हुई अग्नि की ओर जाते हैं । अग्नि के उस अत्यन्त भयानक स्थान में भी उन्हें क्षण भर के लिए भी सुख प्राप्त नहीं होता। वहाँ प्रतिक्षण होने वाले घोर संताप से युक्त होने पर માટે અનિની પાસે જાય છે, પરંતુ તે દારુણ અગ્નિની હુફ પ્રાપ્ત થવાને બદલે, તેમનાં અંગ દઝવા માંડે છે. અગ્નિ વડે દાઝતા નારકેને પરમ ધામિકે અધિક દઝાડે છે. ૧ણા ટીકાથ-આમતેમ ફરતાં નારકેથી વ્યાપ્ત તે નરક રૂપી ગત્તમાં (ખાડામાં) અત્યંત ઠંડી લાગતી હોય છે, તે ઠંડીને દૂર કરવા માટે નારક છ અત્યન્ત તપ્ત અને પ્રજવલિત અગ્નિ તરફ જાય છે. અનિયુક્ત તે ભયાનક સ્થાનમાં પણ તેમને એક ક્ષણભર પણ સુખ મળતું નથી. ત્યાં તેમને ઉષ્ણુતા જન્ય દારુણ પીડાને અનુભવ કરે પડે છે. ઠંડીથી બચવાને For Private And Personal Use Only
SR No.020779
Book TitleSutrakritanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages729
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy