SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका प्र.अ. म. ५ उ. १ नारकीयवेदनानिरूपणम् ३५१ अन्वयार्थः--(केसि च गले) केषांचित् गले कण्ठे (सिलाओ बंधित्तु) शिला पस्तरवण्डान् बद्धा (महालयसि उदगंसि) महालये उदकेऽतिगंभीरजले (बोलंति) बेडयन्ति निमजयन्ति तथा (नस्थ अन्ने) तान्ये नरकपालाः ततः समा. कुष्य (कलंबु गावालुयमुम्मुरे य लोलंति) कलंबुवालुकायां मुर्मुरे च लोलयन्ति-अति तप्तवालुका चाकानिस भयन्ति तथा (पच्चंति) पचन्ति-मांसपेशीवत् ॥१०॥ टीका-'के सिं च' केपा च नारकीगाम् 'गले' गले-कण्ठे 'सिलायो' शिलाः महाभारयुक्ताः 'बंधित्तु' बवा 'महालयंसि' महालये अगाधे । 'उदगंति' उदके-वैतरिण जले 'दोलंति' ब्रोडयन्ति मज्जयन्ति । तथा-'तस्थ' तत्र 'अन्ने' अन्ये पुरुषाः परमाधामिकाः । 'कलंबु के त्यादि । 'कलंबु गावालयमुम्मुरे य' कलंत्रुकावालुकमुर्मुरे च-अतिसंतप्तवालुकायां यथा चणकानि लोलयन्ति कोटयन्ति तथा 'पच्चंति' पच्यन्ते मांशपेशीवत् मजयन्ति, परमाधार्मिक स्वस्थ कर्मणा केचन जले पात्यन्ते, केचन भ्राष्टे भनिता भवन्ति, अपरे पुन: पाचिता भव न्तीति भावार्थः । १०॥ ___ अन्वयार्थ--किन्हीं-किन्ही नारकों के गले में शिलाएँ पाँधकर अत्यन्त गहरे जल मे डुया देते हैं । दूसरे नरकपाल उसमें से खींचकर कदंषयालुका में चनों की तरह भूनते हैं तथा मांशपेशी के समान पकाते हैं ॥१०॥ ___टीकार्थ--कोई कोई नरकपाल किन्हीं किन्हीं नारकों के गले में भारी बोझ से युक्त शिलाएं बांधकर वैतरणी के अगाध जल में डुगा देते हैं। दूसरे नरकपाल कलंधुकाबालुका-तपी हुह रेत मे चनों की तरह भूनते हैं और मांशपेशी के समान पकाते हैं । आशय यह है कि સૂત્રાર્થ–કઈ કઈ નારકના ગળામાં શિલાઓ બાંધીને તેમને અત્યંત ઊંડા પાણીમાં ડુબાવી દેવામાં આવે છે. અન્ય નરકપાલે તેમને પાણીમાંથી બહાર ખેંચી કાઢીને ચણુ અને પૌંવાની જેમ આગ પર શેકે છે તથા તેમના શરીરને માંસની જેમ દેવતા પર પકાવે છે. ૧૦ ટીકાર્થ–કઈ કઈ પરમધામિક દે નારકેના ગળામાં ભારે શિલાઓ બાંધીને તેમને વૈતરણું નદીને અગાધ પાણીમાં ડુબાવી દે છે. ત્યારે બીજા પરમધામિકો તેમને દેવતા પર ચણા, પિવાની જેમ શેકે છે, અને કઈ કઈ પરમધામિક માંસપેશીઓની જેમ તેમને અગ્નિ પર પકાવે છે. આ કથનને ભાવાર્થ એ છે કે પરમધાર્મિક દે નારકેને તેમના For Private And Personal Use Only
SR No.020779
Book TitleSutrakritanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages729
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy