SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृतागसूत्रे (आसुपन्ने) आशुप्रज्ञः-सर्वत्र सदोश्योगवान (इणमोऽव्यवी) इदं वक्ष्यमाणमब्रवीत् (दुहमट्ठदुग्ग) दुःवार्थदुर्गम्-दुःखस्वरूपं दुःखेन लंघयितुं योग्यम् असर्वज्ञैरज्ञेयं (आदीणियं) आदीनिकम् अत्यन्तदीनजीवनिवासस्थानं (दुकडिय) दुष्कृतिकंदुष्कृतं विद्यते येषां तत्सबन्धि (पुरत्था) पुरस्तात्-पूर्वजन्मनि नरकगतियोग्यं यत् कृतं कर्म तत् (पवेदइस्स) प्रवेदयिष्यामि कथयिष्यामि इति ॥२॥ ___टीका- 'एवं' एवम् अनन्तरोक्तम् , हे जम्बूः ! विनयपूर्वकं मया पृष्टः 'महाणुभावे' महानुभावः महान चतुस्त्रिंशदतिशयरूपः, पश्चत्रिंशद्वाणीरू : अनुभावो माहात्म्यं यस्य स महानुभावः, 'कासवे' काश्यपः-काश्यपगोत्रोत्पन्नो महावीरः 'आसुपन्ने आशुप्रज्ञः आशु-शीघ्रतरा सर्वत्रोपयोगात् प्रज्ञा विद्यते यस्यासौ आशुपज्ञः सर्वत्र सदोपयोगवान् ‘इणमो' इदं वक्ष्यमाणम् 'अन्नबी' अब्रवीत्, किषब्रवीत् तत्राह-'दुहमदुर्ग' दुःखम् दुःखस्वरूपम् तीवाऽसमाधियुक्तत्वात् तथा अर्थदुर्गम्अर्थन-वर्णनाशक्यरूपेण दुर्गम्-विपरम्-उज्ज्वलाचेकादविधवेदनाकुलत्वात् , तत्र-उज्ज्वला-तीव्रानुभावात्मकत्वात् १, बला-बलवती-अनिवार्यत्वात् २, भगवान् ने इस प्रकार प्रतिपादन किया था-नरक दुःखस्वरूप है और असर्वज्ञ (छद्मस्थ) जीव उसे पूरी तरह जान नहीं सकते। वह अत्यन्त दीन तथा पापी जीवों का निवासस्थान है। पूर्व में उपार्जित नरकगति के योग्य जो कर्म है, यह सब मैं कहूंगा ॥२॥ ___ टीकार्थ-हे जम्बू ! विनय पूर्वक मेरे पूछने पर महानुभाव अर्थात् चौतीस अतिशयों और पैंतीस वाणी के गुणोंवाले भगवान् काश्यप गोत्र में उत्पन्न तथा सदा सर्वत्र उपयोगाली प्रज्ञा से युक्त भगवान् ने यह कहा था-नरक तीव्र असमाधि वाले हैं तथा अर्थदुर्ग हैं। अर्थदुर्ग का अर्थ यह है कि वे नरक वर्णन नहीं करने योग्य उज्ज्वलता आदि ग्यारह प्रकार પ્રકારનું પ્રતિપાદન કર્યું હતું-નરક દુઃખસ્વરૂપ છે. અસર્વજ્ઞ (છાથી જીવ તેના સ્વરૂપનું પૂરેપૂરું જ્ઞાન ધરાવતું નથી. તે અત્યન્ત દીન અને પાપી જીવનું નિવાસસ્થાન છે. તે જીવે એ નરકગતિને યોગ્ય જે કર્મોનું પૂર્વે ઉપજન કરેલું છે, તે હવે હું પ્રકટ કરું છું' કેરા ટીકાર્ય—હે ! વિનયપૂર્વક પૂછવામાં આવેલા તે પ્રશ્નને મહાનુભવ (એટલે કે ચેત્રીશ અતિશાથી અને વાણીના પાંત્રીશ ગુણોથી યુક્ત.) કાશ્યપ ગેત્રમાં ઉત્પન્ન થયેલા, સમરત પદાર્થોમાં સદા ઉપયોગયુક્ત પ્રજ્ઞાથી સંપન્ન મહાવીર પ્રભુએ આ પ્રમાણે ઉત્તર આપ્યું હતું તે નરકે * તીવ્ર અસમાધિવાળાળા છે, તથા અર્થ દુર્ગ છે. “અર્થ દુર્ગ પદને અર્થે આ . પ્રમાણે સમજ-અવર્ણનીય ઉજજવલતા આદિ અગિયાર પ્રકારની વેદનાઓ For Private And Personal Use Only
SR No.020779
Book TitleSutrakritanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages729
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy