SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृताङ्गसूत्रे 'दासा वा दासा इव-दासा यथा तथा 'हवंति' भवन्ति । स्त्रीवशीकृताः पुरुषा आशप्ता दासा इव स्त्रीणां कार्याणि कुर्वन्ति ॥१५॥ मूलम्-जाए फले समुप्पन्ने गेण्हसु वा णं अहंवा जहाहि। अहं पुत्तपोसिणो एगे भारंवहा हवंति उट्टा वा ॥१६॥ छाया- जाते फले समुत्पन्ने गृहाण वा तं अथवा जहादि । ___अथ पुत्रपोषिण एके भारवहा भवन्ति उष्ट्रा इव ॥१६॥ अन्वयार्थः-(नाए फले समुप्पन्ने) जाते फले समुत्पन्ने-पुत्रोत्पतिरेव गृहस्थतायाः फलं, तस्मिन् पुत्रे जाते सति यद्भवति तदर्शयति 'गेण्हमु णं चा' गृहाण तं 'जहाहि या' अथवा जहाहि त्यज 'अह' अथ 'एगे' एके 'पुत्तपोसिणो' पुत्रपोषिणः 'उहावा' उष्ट्रा इव 'भारवहा' भारवहा 'हवंति' भवन्तिति स्त्रीपुत्रयोः ॥१६॥ जिससे बालक विकलांग न हो । इन सब मांगो की पूर्ति वे साधु दास की तरह करते हैं ॥१५॥ .. शब्दार्थ-'जाए फले समुप्पन्ने-जाते फछे समुत्पन्ने पुत्र उत्पन्न होना गृहस्थावस्था का फल है, उसके होने पर स्त्री क्रुद्ध होकर कहती है"गेहसुणं वा जहाहि-गृहाणतं वा जहाहि' इस पुत्रको गोद में लो अथवा छोड दो 'अह-अर्थ' तत्पश्चात् 'एगे-एके कोई कोई 'पुत्तपोसिणो-- पुत्रपोषिण' पुत्र का पोषग करने वाले 'उहावा-उष्ट्रा इव'-ऊंट के जैसा 'भारवहा-भारवहा' भारको उठाने वाले 'हवंति-भवन्ति' होते हैं ।१६। વિકલાંગ (અંગોની બેડવાળું), થાય છે. તેથી તે સધુએ દાસની જેમ તેની બધી ઈચ્છાઓને સંતોષવી પડે છે. ૧૫ शहाथ-'जाए फले समुप्पन्ने-जाते फले समुत्पन्ने पुत्र न था તે ગૃહસ્થાવસ્થાનું ફળ છે. તે થયા પછી સ્ત્રી કોધિત થઈને કહે છે કે'गेण्डसुणं वा जहाहि-गृहोणतं वा जहाहि' मा पुन मामा से अथवा तर त्यास ४२१. 'अह-अथ' सीना सेम ४ ५छी ‘एगे-एके' छ । 'पुत्तपोसिणो-पुत्रपोषिणः' पुत्रना पाप ४२१वाजाय। 'उट्टाव-उष्ट्रा इव' अनी २'भारवहा-भारवहाः' ने . हवंति-भवन्ति' थाय छे ॥१६॥ સૂત્રાર્થ–પુત્રને જન્મ થયા બાદ તે સ્ત્રી પુરુષને કેવી કેવી આજ્ઞાઓ भारत के सूत्र २ ४ ४२ छ-- भार थोडी १२ तडीने ३२वी. છે, છેડે તમે શું તેને સંભાળવાના છે !” કેટલાક માણસે તે પુત્રને કે પણ કરવા માટે ઊંટની જેમ તેના ભારનું વહન કરે છે. જો For Private And Personal Use Only
SR No.020779
Book TitleSutrakritanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages729
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy