________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रतामसूत्रे पुरीपोत्सर्गस्थानम् ‘खणाहि' खानय-गृहप्रदेश एव गर्न कारय। 'सरपार्य' शरपातं-शराः क्षिप्यन्ते येन तत् शरपातं धनुः । 'जायाए' जाताथ-आत्मजायस्वकीयाय 'सामणेराए गोरहगं च' श्रामणेयाय श्रमणपुत्राय गोरथकं त्रिवार्षिक बलीवदं रथं च एतत्सर्वमानीय गृहे स्थापनीयम् ॥१३॥ मूलम्-घडियं च सडिडिमयं च चेलगोलं कुमार याए।
वासं समभिआवण्णं आवसहं च जाण भत्तं च ॥१४॥ छाया-घटिकां च सडिण्डिमकं च चेलगोलकं च कुमारभूताय ।
वर्ष च समभ्यापनमाश्मयं च जानीहि भक्तं च ॥१४॥ अन्वयार्थः- (घडियं च) घटिकां च मृन्मयकुलडिका (सडिडिमयं च) अभिषेक किया जाता है, ला दो। घर में शौचगृह बनवा दो । अपने आत्मज श्रमण पुत्र के मनोरंजन के लिये धनुष ला दो और एक तीन सालका बलद और रथ ला दो। यह सब वस्तुएं घर में रहनी चाहिए ॥१३॥
शब्दार्थ--'घडियं च-घटिकां च' मीट्टी की गुडिया और 'सडिडिमयं घ-सडिण्डिमं च' घाजा तथा 'कुमारभूयाए-कुमारभूनाय' राजपुत्रके समान अपने पुत्रको खेलने के लिये 'चेलगोलं च-चेलगोलकं च' काडे की बनी हुई गेंद लामो 'वासं च समभिप्रावण-वर्षच समभ्यापन्नं' घर्षाऋतु समीप में आगई है अतः 'आवसहं-आवमथं उनसे बचने के लिये घर का प्रबन्ध करो एवं 'भत्तं च-भक्तम्' अन्न 'जाण जानीहि' लाकर दो ॥१४॥
अन्वयार्थ--मिट्टी की गुड़िया और पाजा (डुगडुगी ले आओ। શંગના આકાર જેવા પાત્રને “કર કહે છે. ઘરમાં જ જાજરૂ જવા માટેની વ્યવસ્થા કરી દે-જાજરું બનાવી દે અથવા ખાડે ખેદી દે. આપણા આ લાડકા બેટને રમવા માટે ધનુષ લાવી દે. તથા એક બળદ અને રથ પણ લઈ આ કે જેની સાથે તે રમીને આ દિવસ આનંદમાં વ્યતીત કરે. ૧૩
शार्थ - 'पडिय' च-घटिका च' भाटिनी पुती भने 'पडिडिमय च -सडिण्डिमं च' पात तथा 'कुमारभूयाए-कुमारभूताय' २२ पुत्र सरीमा मा५५ पुत्रने २भा भाट 'चेलगोलं च-चेलगोलकं च' ४५ना मना है। anी मा. 'वासं च समभिआवण्णं वर्ष च समभ्या पन्ने' वर्षातुन मात छ. २थी 'आवसह-आवसथं वहथी अथवा माटे घरनी सारी माया तमा भत्तं च-भक्तं च' मना ५९] 'जाण-जानीहि' हावी भा ॥१४॥
સૂવાથ–માટીની ઢિંગલી અને વજું (ડુગડુગી) લઈ આવે. આપણા
For Private And Personal Use Only