SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका प्र. श्रु. अ. ४ उ. २ स्खलितचारित्रस्य कर्मबन्धनि ३०१ वेणीसंयमनाय-ऊर्गामयं कंकणं चऽनीय समर्पय । 'आईसग' आदर्शकम् तदपि दर्पणं मुखविलोकनाय मामर्पय देहि, तथा 'दंतपक्वालणं' दन्तपक्षालनक दन्ताः प्रक्षालयन्ते येन तदन्तपक्षालनकम्, दन्तकाष्ठं प्रवेशय आनयेति ॥११॥ मूलम्-पूर्यफलं तंबोलयं सूईसुत्तगं च जाणाहि। कोसं च मोयमेहाए सुप्पुक्खलगं च खारगालणं च॥१२॥ छाया-पूगीफलं च ताम्बूलकं सूचीसूत्रकच जानीहि । ___ कोशं च मोयमेहाय शूर्पोखलं च क्षारगालनकम् ॥१२॥ अन्वयार्थः-(पूयफलं तंबोलयं) पूगीफलं तांबूलं नागवल्लीदलं (सुईसुत्तर्गच जाणाहि) सूची मूत्रं च सूच्यर्थ वा मूत्र जानीहि-आनय (मोयमेहाए) मोकमेहास प्रस्रवणाय (कोसं) कोशं च पात्रमानय (मुपुक्खलगं च) शूर्पोखलं च (खारगालणं च) क्षारगालनं च-पात्रमानयेति ॥१२॥ दो। वेणी बांधने के लिये ऊन का कंकण (जाली) ला दो । मुख देखने के लिये दर्पण ला दो।दांत साफ करने के लिए दातोन या मंजन लाकरदो ।११। शब्दार्थ-'पूयफलं तंबोलयं-पूगीफलं ताम्बूलं, सुपारी और पान 'सुईसुत्तगं च जाणाहि-सूचिसूत्रं च जानीहि' तथा सई और दोरा लायो 'मोयमे हाय-मोक्रमेहाय' पेसाब करने के लिये 'कोसं-कोश पात्र लाओ 'सुपुक्खलगं च-शूर्पोखलनं च सूपडा और उखल लाओ एवं 'खारगालणं च-क्षारगालनं च सामी आदि खार गालने के लिये वर्तन शीघ्र लाकर दो ॥१२॥ ____ अन्वयार्थ-मेरे लिये सुपारी, पान, सुई धागा, लघुशंका निवारण करने का पात्र, सूपडा, ऊखल तथा खार गलाने का पत्र भी लाओ॥१२॥ માટે ઊનની ગુંથણીવાળી જાળી મંગાવે છે. વળી પિતાના દાંતની સફાઈ માટે દાતણ અને દત્તમંજન પણ લાવી આપવાનું કહે છે. તે ૧૧ हाथ-पूयफळ तंबोळय-पूगीफल तावूल' सारी भने पान 'सुई सुत्तग च जाणाहि-सूचीसूत्र च जानीहि' तथा सो भन्। सावी याची. मोयमे. हाय-मोकमेहाय' पेशाम ४२१॥ भाट 'कोसं-कोशम्' पात्र यादी मापी. 'सुप्पुक्ख. छग घ-शूर्पोखलनं च सूप भने मांडणुये। साली भाषा, तभ खारगालणं चक्षारगालनं च' साO मा२ 211नु पास थी भने दापी माया1१२॥ તે સ્ત્રી બીજી કઈ કઈ વસ્તુઓ મંગાવે છે, તે સૂત્રકાર હવે પ્રસૂટ કરે -भारे भाट पान, सारी, सोय, २१, माcिasी हो. पेश ११७ For Private And Personal Use Only
SR No.020779
Book TitleSutrakritanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages729
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy