SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arrafrat टीका . . अ. ४ उ. २ स्खलितचारित्रस्य कर्मबन्धनि० २९९ शरीरसंस्काराय भोजनाय च आनय । तथा 'दगाहरणं च' उदकावरणं च, उदकं जल आहियते आनीयते येन पात्रविशेषेण तदपि आनय घट मानव उपलक्षणमेवत् - घृतैलादिकं सर्वमेव गृहोपकरणं मामर्पय। तथा 'तिळक करणिमंजण सलागं' तिलककरणी मंजनशलाका - तिलककरणाय शलाकां स्वर्णमय राजतीं वा । अथना- अंजनकरणाय अंजनशलाकामपि किं बहुना श्रीष्मकाले । कायोद्धृतस्वेदनिवारणाय 'विनय' विधूनकं व्यजन 'मे' सहां 'विजाणेहि' विजानीहि उक्तमनुक्तं वा सुखसाधनमानीय समर्पय सर्वं मामिति ॥ १० ॥ - मूळम् - संडासगं च फणिंहं च सहलिपागं च आणाहि । आदसगं च पयच्छाहि दतपक्खालणं पवेसाहि ॥ ११ ॥ छाया -- संदेशकं च फणिहं च शिखापाशकं चानय । आदर्शकं च प्रयच्छ दन्तपक्षाचनकं प्रवेशय ॥ ११ ॥ संस्कार करने के लिये और भोजन के लिये आंबले ला दो । जल लाने के लिये पात्र ला दो। यह कथन उपलक्षण मात्र है । इससे घुन, तैल उनके लिये पात्र आदि घर संबंधी सभी उपकरण समझ लेना चाहिए । वह सब लाकर मुझे दो । तिलक करने के लिए सोने या चांदी की सलाई अथवा अंजन लगाने के लिये अंजनशलाका भी ला कर दो । गर्मी में उत्पन्न होने वाले पसीने का निवारण करने के लिये मुझे पंखा भी ला दो। इस प्रकार कहे या अनकहे सभी सुखसाधन लाकर मुझे सौंपो ॥१०॥ शब्दार्थ -- 'संडासगं च संदेशकं च' नासिका के अन्तर्गत केश को उपाडने लिये निपीया लाओ 'फणिहं च- फणिहं च' तथा केशसंवा ભાજનમાં વાપરવા માટે આંખળાં પશુ લાવી દો. પાણી ભરવા માટે ઘડા, માટલી, ડેલ આદિવાસણા લાવી ઢા આ કથન દ્વારા શ્રી, તેલ આદિ પદાર્થા ભરવા માટે પાત્રો લાવી આપવાની વાત પણ સૂચિત થાય છે. ચાંલ્લે કરવા માટે સે।ના અવા ચાંદીની સળી લાવી દે. શ્યાં ણુ માટે અંજનશલાકા પણ લાવી દો. હુકણાં બફારા ખૂબ થાય છે, તે હવા ખાવા માટે એકાદ પ'ખે! પણ લાવી દે આ પ્રકારના દરેક જાતનાં સુખસાધના લાવી આપવાતું કરમાન તે ઇં!ડચા જ કરે છે, અને સંયમભ્રષ્ટ તે સાધુને શુકામની જેમ તેની તે આજ્ઞાએનું પાલન કરવું પડે છે. ભા शब्दार्थ - संडासगं च - संदेशकं च' नाउनी गंडर रहेला पाजावा भाटे श्रीपिया सावी याचे. 'फणिह' च फ गेहूं च' तथा बाज भोजवा भाद For Private And Personal Use Only
SR No.020779
Book TitleSutrakritanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages729
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy