SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थवोधिनी टीका प्र. श्र. अ. ३ उ.३ अन्यतिथिकोक्ताक्षेपवचननि०१०७ यादृशमाक्षेपवचनं ते परदर्शिनः समुच्चारयन्ति तानि वचनानि सूत्रकारः प्रतिपाइयति-'संबद्ध' इत्यादि। मूलम्-संवद्धसमकप्पा उ अन्नमन्नेसु मुच्छिया । पिंडवायं गिलाणस्स जं सारेह दलाह य ॥९॥ छाया-सम्बद्धसप्रकलास्तु अन्योऽन्येषु छिताः । पिण्डपातं हि म्लानस्य यत्सारयत ददध्वं च ॥९॥ अन्वयार्थ-(संवद्धसमझापा) संबद्धसमकल्याः (अन्नमन्नेसु) अन्योन्यम् परस्परम् (समुच्छिया) संमृच्छिता गृदाः (पिंडवाय) पिण्डपातम् भैयम् (गिलाणस्स) ग्लानस्य (सारेह) सारयतः अन्वेषयतः (दलाह य) दवध्वं च इति ॥ टीका~संबद्धसमकप्पा' संबद्धप्तम कल्पाः सम्-एकीभावेन परस्परोप अन्यनतावलम्बी जिस प्रकार के आक्षेपवचनों का प्रयोग करते हैं, सूत्रकार उन्हें दिखलाते हैं-'संबद्ध' इत्यादि। शब्दार्थ-'संयद्धसमकप्पा-संबद्धसमकल्पा' ये लोग गृहस्थ के समान व्यवहार करते हैं 'अन्नमन्नेप्लु-अन्योन्यम्' ये परस्पर एक दूसरे में 'समुच्छिया-संमूञ्छिताः' आसक्त रहते हैं 'पिंडवायं-पिण्डपातम्' आहार 'गिलाणस्स-ग्लानस्य' रोगी साधु का 'सारेह-सारयतः' अन्वेषण करके 'दलाह य-दध्वं च' देते हैं ॥९॥ अन्वयार्थ-धे साधु गृहस्थों के समान व्यवहार करते हैं, परस्परमें अनुरागी है, ग्लान तथा रोगी साधु को भिक्षा लाकर देते हैं ॥९॥ હવે સૂત્રકાર એ વાત પ્રકટ કરે છે કે અન્ય મતવાદીઓ જેનશ્રમણના विरुद्धमiqi aai भा३५३याने प्रयारे 2-'संबद्ध' त्या २५- 'संबद्धसमकप्पा'-संबद्धसमकल्पाः' Lal स्थाना समान व्यवहार रे छ 'अन्नमन्ने-अन्यान्यम्' तेस। ५२२५२ सेमीमां 'समुच्छिया-संमूर्छता.' मासात २९ छ, पिंडवायं-पिण्डपातम्' माडार 'गिला. णःख-ग्लानस्य' २०॥ साधुन 'सारेह-सारयतः' अन्वेष प्रशने 'दलाह य-ददध्वं च' सापी मा छ । સૂવાથ-આ સાધુઓને વ્યવહાર ગૃહસ્થના જેવું જ છે. તેઓ પર સ્પરના અનુરાગથી યુક્ત છે. તેઓ ગ્લાન (બીમાર), વૃદ્ધ આદિ સાધુઓને ' માટે ભિક્ષા વહેરી લાવે છે, પેલા For Private And Personal Use Only
SR No.020779
Book TitleSutrakritanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages729
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy