SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६८८ समयार्थ बोधिनी टीका प्र. श्रु. अ. २ उ. ३ साधूनां परिषदोपसर्ग सहनोपदेशः टीका(एवं) एवम्-पूर्वोक्तप्रकारेण 'से' सः-भगवान् ऋषभस्वामी बद्धमानस्वामी वा 'उदाहु' उदाहतवान्-कथितवान् , स कथंभूतः तत्राह-'अनुत्तरणाणी अनुत्तरज्ञानी-अनुत्तरं-नास्ति उत्तरं प्रधानं यस्मात् तत् केवलज्ञानं तयुक्तः 'अणु त्तरदंसी' अनुत्तरदर्शी-सामान्यज्ञानं दर्शनं तद्युक्तः 'अणुचरणाणदंसणधरे' अनुत्तरज्ञानदर्शनयोर्धारयिता-अनुत्तरे ते ज्ञानदर्शने तयाधरः इति अनुत्तरज्ञान. दर्शनधरः 'नायपुत्ते ' ज्ञातपुत्रः 'अरहा' अर्हन-इन्द्रादिदेवः पूज्यः 'भगवं' भगवान ऐश्वर्यादिगुणसंयुक्तः । 'वेसालिए' शालिक:-विशाला त्रिशला, ततो जातो वैशालिकः, विशालं कुलं वा यस्य, विशालं वचनं यस्य स वैशालिकः महावीरः 'वियाहिए' व्याख्यातवान् 'त्तिवेमि, इनिब्रवीमि--इत्यहं भवद्भयः कथयामि॥२२॥ इति श्रीविश्वविख्यात-जगहल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलित-ललितकलापा लापकाविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक वादिमानमर्दक-श्री शाहच्छत्रपति कोल्हापुरराजप्रदत्त 'जैनाचार्य' पदभूषित कोल्हापुरराजगुरु बालब्रह्मचारि-जैनाचार्य-जैनधमदिवाकर पूज्य श्री घासीलालबतिविरचितायां सूत्रकृताङ्गसूत्रस्य-समयाथेवोधिन्याख्यायां व्याख्यायां वैतालीयाख्यस्य द्वितीयाध्ययनस्य तृतीयोदेशकः समाप्तः२-३ ॥ समाप्तं द्वितीयाऽध्ययनम्।। टीकार्थपूर्वोक्त प्रकार से भगवान् ऋषभदेव या बद्धमान स्वामी ने कथन किया था । वह भगवान् किस प्रकार के थे, सो कहते है जिससे उत्तर अर्थात् बढ कर न हो उसे अनुत्तर कहते है । एसा अनुत्तर ज्ञान केवलज्ञान है । केवलज्ञान जिसे प्राप्त हो वह 'अनुत्तरज्ञानी' कहलाता है। सामन्य धर्मों का बोध दर्शन कहलाता है । जिनका दर्शन सर्वश्रेष्ठ हो वह 'अनुत्तरदर्शी है । सर्व श्रेष्ठ ज्ञान और दर्शन को धारण करने वाले 'अनुत्तरज्ञानदशेनधर' कहे जाते हैं दा ભગવાન ઋષભદેવ તથા અન્તિમ તીર્થકર મહાવીરે પૂર્વોકત ઉપદેશ આપે છે. તે ભગવાન કેવા હતા તે હવે પ્રકટ કરવામાં આવે છે. જેના કરતાં ઉત્તમ બીજી કોઈ પણ વસ્તુ ન હોય તેને અનુત્તર કહે છે એવું અનુત્તર જ્ઞાન કેવળજ્ઞાન ગણાય છે. જેમને કેવળજ્ઞાનની પ્રાપ્તિ થઈ હોય છે તેમને અનુત્તર જ્ઞાની કહેવાય છે. સામાન્ય ધર્મોના બંધનું નામ “દર્શન” છે જેમણે સર્વોત્તમ દશે. નની પ્રાપ્તિ કરી હોય છે. તેમને અનુત્તરદશી કહે છે સર્વશ્રેષ્ઠ જ્ઞાન અને દર્શનને ધારણ કરનારને “અનુત્તરજ્ઞાનદર્શનધરે કહેવામાં આવે છે એવાં અનુત્તર જ્ઞાનદર્શનધર જ્ઞાત For Private And Personal Use Only
SR No.020778
Book TitleSutrakritanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy