________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८६
बोधिनी टीका प्र. अ. अ. उ. ३ साधूनां परिषहोपसर्ग सहनोपदेशः मिच्छति, स मनेोवाक्कायैर्जीवहिंसां न कुर्यात् । एतावता अहिंसावतोपदेशः कृतः, इदमुपलक्षणं सर्वेषा महाव्रतानाम् अस्तेयादीनाम् एतानि अहिंसावतरक्षणे वाटिकारूपाणि सन्ति पुनश्च 'अणियाणसबुडे' अनिदानसंवृतः - निदान - मायाशल्यनिदानशल्य मिथ्यादर्शनशल्यरूपम्, तद्रहितोऽनिदानः, तथा इन्द्रियनेोइन्द्रियमनेrवाकायैः संवृतः त्रिगुप्तिगुप्तः, एवम्-यथेोक्तप्रकारकानुष्ठानेन 'अणत्सा' अनन्तशः अनेके जीवाः भूतकाले 'सिद्धा' सिद्धिं संप्राप्ता तथा 'संपइ जे य अवरे अणागया' संप्रति वर्त्तमानकालिका महाविदेहे, ये चानागता अपरे, वर्तमानकाले ये विद्यन्ते, ये चाऽनागतका लेपि, ये जीवाः तेsपि यथोदितधर्मानुष्ठानात् सिद्धिं यास्यन्ति || २१ ||
धर्मास्वामी जंबूस्वामिनं प्राह - ' एवं से उदाहु' इत्यादि ।
मूलम् -
१ २ ३ ४
६
एवं से उदाह अगुत्तरनाणी अणुत्तरदंसी अणुत्तरणापदंसणधर
For Private And Personal Use Only
૬
<
९
१०
११
१२
अरहा नायपुत्ते भगवं वेसालिए वियाहिए ॥ त्ति वेमि ॥२२॥ काय से जीवहिंसा न करे । इस कथन के द्वारा अहिंसा व्रत का उपदेश किया गया है। यह कथन अहिंसावत की रक्षा के लिए वाडके समान अस्तेय आदि अन्य समस्त व्रतों का उपलक्षण है । तथा निदान नामक शल्य से रहित हो, इन्द्रिय नो इन्द्रिय तथा मन वचन काय से संवर युक्त हो अर्थात् तीन गुप्तियों से गुक्त हो । इस प्रकार से आचरण करता हुआ पुरुष अवश्य सिद्धि प्राप्त करता है । ऐसा करके अनन्त जीवों ने सिद्धि प्राप्त की है । वर्तमान काल में महाविदेह क्षेत्र में जो आज विद्यमान हैं और भविष्यकाल में जो होंग वे भी पूर्वोक्त धर्म का अनुष्ठान करके ही सिद्धि प्राप्त करेंगे || २१ ॥ હોય તેમણે મન, વચન અને કાયા વડે જીવડુંસા કરવી જોઈ એ નહી કથન દ્વારા અહિંસા વ્રતના ઉપદેશ આપવામાં આવ્યે છે. આ કથન અહિંસાવ્રતની રક્ષાને માટે વાડના સમાન અસ્તેય આદિ સમસ્ત તેનુ પણ ઉપલક્ષક છે. તથા સાધુએ નિદાન (निया ) उधी शस्यश्री रहित श्रत्रु लेखे भने इन्द्रियो भन, तथा मन, वचन अने કાયાથી સવયુકત થવું જોઈ એ. એટલે કે મનશુખ્ત, વચનગુપ્ત અને કાળુપ્ત થવુ જોઇએ. આ પ્રકારનું આચરણ કરનાર પુરુષ અવશ્ય સિદ્ધિ પ્રાપ્ત કરે છે આ પ્રકારના આચરણ દ્વારા ભૂતકાળમાં અનંત જ્વાએ સિદ્ધિ પ્રાપ્ત કરી છે, મહાવિદેહ ક્ષેત્રમાં આ પ્રકારનુ આચરણ કરીને વમાન કાળે પણ અનેક જીવો મુકિત પ્રાપ્ત કરી રહ્યા છે અને અનેક જીવા ભવિષ્યમાં પણ મુક્તિ પ્રાપ્ત કરશે ાગાથા ૨૧૫