SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६८६ बोधिनी टीका प्र. अ. अ. उ. ३ साधूनां परिषहोपसर्ग सहनोपदेशः मिच्छति, स मनेोवाक्कायैर्जीवहिंसां न कुर्यात् । एतावता अहिंसावतोपदेशः कृतः, इदमुपलक्षणं सर्वेषा महाव्रतानाम् अस्तेयादीनाम् एतानि अहिंसावतरक्षणे वाटिकारूपाणि सन्ति पुनश्च 'अणियाणसबुडे' अनिदानसंवृतः - निदान - मायाशल्यनिदानशल्य मिथ्यादर्शनशल्यरूपम्, तद्रहितोऽनिदानः, तथा इन्द्रियनेोइन्द्रियमनेrवाकायैः संवृतः त्रिगुप्तिगुप्तः, एवम्-यथेोक्तप्रकारकानुष्ठानेन 'अणत्सा' अनन्तशः अनेके जीवाः भूतकाले 'सिद्धा' सिद्धिं संप्राप्ता तथा 'संपइ जे य अवरे अणागया' संप्रति वर्त्तमानकालिका महाविदेहे, ये चानागता अपरे, वर्तमानकाले ये विद्यन्ते, ये चाऽनागतका लेपि, ये जीवाः तेsपि यथोदितधर्मानुष्ठानात् सिद्धिं यास्यन्ति || २१ || धर्मास्वामी जंबूस्वामिनं प्राह - ' एवं से उदाहु' इत्यादि । मूलम् - १ २ ३ ४ ६ एवं से उदाह अगुत्तरनाणी अणुत्तरदंसी अणुत्तरणापदंसणधर For Private And Personal Use Only ૬ < ९ १० ११ १२ अरहा नायपुत्ते भगवं वेसालिए वियाहिए ॥ त्ति वेमि ॥२२॥ काय से जीवहिंसा न करे । इस कथन के द्वारा अहिंसा व्रत का उपदेश किया गया है। यह कथन अहिंसावत की रक्षा के लिए वाडके समान अस्तेय आदि अन्य समस्त व्रतों का उपलक्षण है । तथा निदान नामक शल्य से रहित हो, इन्द्रिय नो इन्द्रिय तथा मन वचन काय से संवर युक्त हो अर्थात् तीन गुप्तियों से गुक्त हो । इस प्रकार से आचरण करता हुआ पुरुष अवश्य सिद्धि प्राप्त करता है । ऐसा करके अनन्त जीवों ने सिद्धि प्राप्त की है । वर्तमान काल में महाविदेह क्षेत्र में जो आज विद्यमान हैं और भविष्यकाल में जो होंग वे भी पूर्वोक्त धर्म का अनुष्ठान करके ही सिद्धि प्राप्त करेंगे || २१ ॥ હોય તેમણે મન, વચન અને કાયા વડે જીવડુંસા કરવી જોઈ એ નહી કથન દ્વારા અહિંસા વ્રતના ઉપદેશ આપવામાં આવ્યે છે. આ કથન અહિંસાવ્રતની રક્ષાને માટે વાડના સમાન અસ્તેય આદિ સમસ્ત તેનુ પણ ઉપલક્ષક છે. તથા સાધુએ નિદાન (निया ) उधी शस्यश्री रहित श्रत्रु लेखे भने इन्द्रियो भन, तथा मन, वचन अने કાયાથી સવયુકત થવું જોઈ એ. એટલે કે મનશુખ્ત, વચનગુપ્ત અને કાળુપ્ત થવુ જોઇએ. આ પ્રકારનું આચરણ કરનાર પુરુષ અવશ્ય સિદ્ધિ પ્રાપ્ત કરે છે આ પ્રકારના આચરણ દ્વારા ભૂતકાળમાં અનંત જ્વાએ સિદ્ધિ પ્રાપ્ત કરી છે, મહાવિદેહ ક્ષેત્રમાં આ પ્રકારનુ આચરણ કરીને વમાન કાળે પણ અનેક જીવો મુકિત પ્રાપ્ત કરી રહ્યા છે અને અનેક જીવા ભવિષ્યમાં પણ મુક્તિ પ્રાપ્ત કરશે ાગાથા ૨૧૫
SR No.020778
Book TitleSutrakritanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy