SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थ बोधिनी टीका प्र.अ. अ. २ उ. २ निजपुत्रेभ्यः भगवदादिनाथोपदेशः ६११ -अन्वयार्थतथा (संजए) संयतः प्रबजितः (काहिए) काथिकः (णो होज्ज) नो भवेत् विरुद्धकथाकारको न भवेदित्यर्थः, तथा (णो पासणिए) नो प्राश्निको भवेत् (ण य संपसारए) न च संप्रसारका घृष्टिधनोपार्जनाद्युपायदर्शको न भवेदित्यर्थः किन्तु (अणुत्तरं) अनुत्तरं सर्वतः श्रेष्ठं (धम्म) धर्म श्रुतचारित्रलक्षण (णचा) ज्ञात्वा (कयकिरिए) कृतक्रिया कृता क्रिया संयमानुष्ठानरूपा येन स कृतक्रियो भवेत् (ण यावि मामए) न चापि मामका कस्मिन्नपि वस्तुनि ममत्वं न कुर्यादिति ॥२८॥ -टीका'संजए' संयतः सप्तदशविधसंयमपालनपरायणो मुनिः 'नो काहिए' नो काथिकः राजादिविरुद्धकथाकारको न भवेत् , 'नो पासणिए' नो और वर्षा एवं धनोपार्जन के उपायोका कहने वाला भी न बने किन्तु 'अणुत्तरं -अनुत्तरम्' सर्वश्रेष्ठ 'धम्म-धर्मम्' श्रुतचरित्र रूप धर्म को ‘णच्चा-ज्ञात्वा' जानकर 'कयकिरिए-कृतक्रीतः' संयमरूप क्रिया का अनुष्ठान करे ‘ण यावि मामएनचापि मामकः और किसी भी वस्तु पर ममता न करे ॥२८॥ - अन्वयार्थ - संयमी पुरुष विरुद्ध कथाकारी न बने न प्राश्निक हो, न संप्रसारक हो अर्थात् वर्षा या धनोपार्जन आदि के उपाय कहने वाला न हो, किन्तु सर्वोत्तम श्रुतचारित्र धर्म को जानकर संयम की क्रिया करने वाला बने । वह किसी भी वस्तु में ममत्व न करे ॥२८॥ टीकार्थ सतरह प्रकार का संयम पालने में तत्पर मुनि राज्य विरुद्ध आदि कथा पाईनना उपायाना डावात ५९ ना मने [४न्तु 'अणुत्तर -अनुत्तरम्' सर्व श्रेय 'धम्म धर्मम्' श्रुतम्यारित्र ३५ धमन 'नश्चा-ज्ञात्वा' तीन 'ककिरिष-तक्रीत' संयम३५ ठियानु मनु४ान ४२ 'ण यावि मामए न चापि मामकः' अने ओऽपि वस्तु ५२ ममता ના કરે. ૨૮મા --सूत्रार्थસંયમી પુરૂ વિરૂદ્ધ કથાકારી થવું જોઈએ નહીં, તેમ પ્રાક્ષિક થવું જોઈએ નહીં અને સંપ્રસારક (પાપસૂત્રોના પ્રચારક) પણ થવું જોઈએ નહીં પરંતુ તેણે સર્વોત્તમ શ્રતચારિત્ર રૂપ ધર્માને જાણીને સંયમની આરાધના કરવામાં પ્રવૃત્ત થવું જોઈએ, તેણે કઈ પણ વસ્તુમાં મમત્વભાવ રાખે જોઈએ નહીં પર --टी -- સત્તર પ્રકારના સંયમના પાલનમાં પ્રવૃત્ત થયેલા મુનિએ રાજ્ય આદિના વિરૂદ્ધની For Private And Personal Use Only
SR No.020778
Book TitleSutrakritanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy