SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थ बोधिनी टीका प्र. . अ. १ परसमयार्थ प्रतिपादितार्थ प्रदर्शनम् ३९ स्वसमयेषु सिताः बद्धाः स्वसमयाभिनिविष्टबुद्धयः (एगे) एके- केचन न तु सर्वे ( समणमाहणा ) श्रमणब्राह्मणाः, तत्र श्रमणा :- शाक्यादयः, ब्राह्मणाः बार्हस्पत्यमताद्यनुयायिनः (अयाणंता) अजानाना:- परमार्थम नवबुध्यमानाः ( माणवाः) मानवा: - पुरुषाः ( कामे हिं) कामेषु - स्वेच्छारूपेषु च (सत्ता) सक्ता: = गृद्धा अध्युपपन्ना भवन्तीति ॥ ६ ॥ टीका - (एए) एतान् अनन्तरप्रतिपादितान् (गंधे) ग्रंथान - सर्वज्ञात्प्रतिपादितान् आगमान् यद्यपि सर्वज्ञोऽर्हन तीर्थंकर : केवलमर्थरूपेण वक्ति न तु सूत्रागमतयोपनिबध्नाति । आगमप्रणयनं तु गणधरपरंपरया जायते तथापि तीर्थकर मूलतया इदानीं समुपलब्धा लोकोत्तरार्थप्रतिपादका आगमास्तीर्थकरस्यैवागमा इति व्यपदिश्यते योर्थस्तीर्थकर वाचा प्रकाश्यते स एवार्थः गणधरादि गुरु ब्राह्मण 'अयाणता-अजानानाः' नहीं जान ने वाले अर्थात् ये अज्ञानी 'मार्णवाःमानवाः' मनुष्यों 'कामेहिं कामेषु' कामभोगों में 'सत्ता-सक्ताः' आसक्त होते हैं || ६ || अन्वयार्थ--इन पूर्वोक्त शास्त्रों को अर्थात् अर्हन्त भगवान् द्वारा कथित आगमों को त्याग कर अपने २ आगमों में आग्रहशील कितनेक शाक्य आदि श्रमण तथा बार्हस्पत्यमत आदि के अनुयायी ब्राह्मण परमार्थ को न जानते हुए स्वेच्छा रूप और कामभोग रूप कामों में गृद्ध होते हैं ॥ ६ ॥ टीकार्थ-पि अर्हन्त तीर्थकर भगवान् केवल अर्थ रूप से ही आगमों का कथन कहते हैं, उन्हें सूत्र रूप में ग्रथित नहीं करते, सूत्ररूप आगमों का प्रणयन गणधर परम्परा से होता है, फिर भी वर्तमान में उपलब्ध लोकोत्तर अर्थके प्रतिपादक आगम तीर्थकर मूलक होने के कारण तीर्थकर के ही कहलाते हैं । तीर्थकरों की वाणी के द्वारा जो अर्थ प्रकाशित किया जाता अज्ञानानाः' अज्ञानी 'माणवा - मानवाः' भनुष्यो 'कामेहिं- कामेषु' अमलोगोभां 'सत्तासक्ताः' आसत थाय छे. ॥ ६॥ અન્વયા – આ પૂર્વોક્ત શાસ્ત્રના એટલે કે અહંત ભગવાના દ્વારા કથિત ' આગમોના ત્યાગ કરીને (આગમની માન્યતાઓના અસ્વીકાર કરીને), કેટલાક શાક્ય ૌદ્ધ મતવાદીઓના તથા બાર્હસ્પત્યમત આદિના અનુયાયી બ્રાહ્મણેા પાત પેાતાના આગમામાં આગ્રહશીલ હેાય છે એટલે કે તેઓ પાત પેાતાના સિદ્ધાંતેનેજ ખરાં માનતા હોય છે. એવા પરમતવાદીએ પરમાર્થને જાણ્યા વિના સ્વેચ્છા રૂપ અને अमलोग ३५ प्रभोभां शृद्ध (सोलुप - मासस्त) रहे छे. ટીકા — જો કે અહુત તીર્થંકર ભગવાના, કેવળ અર્થ રૂપે જ આગમાનું કથન કરે છે - તેમને સૂત્ર રૂપે થિત કરતા નથી. સૂત્રરૂપ આગમાનું પ્રણયન તા ગણધર For Private And Personal Use Only
SR No.020778
Book TitleSutrakritanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy