SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थ बोधिनी टीका प्र. अ. २ उ. १ भगवदादिनाथकृतो निजपुत्रोपदेशः ५२९ टीका 'वेयालियमri' वैदारकमार्गम्, कर्मविदारण समर्थमार्गम् सम्यग्ज्ञानदर्शनचारित्ररूपम् 'आगओ' आगतः प्राप्त इत्यर्थः तथा 'मणवयसा कायेण संवुडो' सनसा वचसा कायेन संवृतः सावधप्रवृत्तिरहितः 'वित्तं णायओ' वित्तं ज्ञातींच वित्तं - हिरण्यसुवर्णादिरूपम् ज्ञातींश्च - स्वजनपरिवारादिकुटुम्बम् च पुनः 'आरंभ' आरंभं च 'चिचा' त्यक्त्वा 'सुसंबुडे' सुसंवृतः सन् 'चरे' चरेत् विचरेत् संयसमार्गे । कर्मनिवारकमार्गमागतो मनोवाक्कायैः संवृतो धनधान्यस्वजनपरिवारान् तथा सावद्यव्यापारांश्च परित्यज्य जितेन्द्रियो भूत्वा संयमारामे विचरेत् इति ॥ २२ ॥ इति श्री विश्वविख्यात --- जगद्वल्लभ - प्रसिद्धवाचक- पञ्चदशभाषाकलित- ललितकलापालापक प्रविशुद्धगद्यपद्यनैकग्रन्थ निर्मापक वादिमानमर्दक- श्री शाहच्छत्रपति कोल्हापुरराजप्रदत्त 'जैनाचार्य, पदभूषित कोल्हापुरराजगुरु बालब्रह्मचारि - जैनाचार्य - जैनधर्मदिवाकर पूज्य श्री घासीलालवतिविरचितायां सूत्रकृताङ्गसूत्रस्य- समयार्थबोधिन्याख्यां व्याख्यायां वेतालियाख्यस्य द्वितीयाध्ययनस्य प्रथमोदेशक : समाप्तः २-१ टीकार्य कर्म विदारण में समर्थ सम्यग्ज्ञान दर्शन और चारित्र रूप मार्ग को प्राप्त तथा मन वचन कायसे सावध प्रवृत्तिका त्यागी चांदी सोने आदि द्रव्यको, स्वजन परिवार आदि कुटुम्ब को और आरंभको त्याग कर, संवृत होकर संयममार्ग में विचरें । कर्मक्षय के मार्गको प्राप्त, मन वचन काय से संवृत, धन धान्य स्वजन परिवार तथा सावध व्यापारों को त्याग कर जितेन्द्रिय होकर संयमरूपी उद्यान में विचरे ॥ २२ ॥ ॥ प्रथमोद्देशसमाप्त ॥ -21819 કર્મના નાશ કરવાને સમર્થ એવા સમ્યજ્ઞાન દર્શન અને ચારિત્રરૂપ માને પ્રાપ્ત કરીને, મન; વચન અને કાયાથી સાવધ પ્રવૃત્તિ ન કરવાને નિશ્ચય કરીને; સાનુ, ચાંદી આદિ દ્રવ્યના, સ્વજન પરિવાર આદિ કુટુંબના અને આર્ભના ત્યાગ કરીને, સંવૃત થઇને સંયમમાગે વિચા. જેને કમ ક્ષયના માર્ગ જડી ગયા છે. એવાં સંયમી જીવાએ મન, વચન અને કાયથી સ ંવૃત થઇને ધન; ધાન્ય; સ્વજન પરિવાર આદિ પરિગ્રહેાથી નિવૃત્ત થઈને; સાવદ્ય વ્યાપારાના ત્યાગ કરીને; જિતેન્દ્રિય અનીને સંયમરૂપ ઉદ્યાનમાં વિચરવુ જોઇએ. !! ગાથા રા ના બીજા અધ્યયનના પહેલા ઉદ્દેશક સમાપ્ત सु. ६७ For Private And Personal Use Only
SR No.020778
Book TitleSutrakritanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy