________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३४
सूत्रकृताङ्गसूत्रे
पुनरपि मात्रादिकमनुभवन् कदाचिदपि भवपरंपरां नातिक्रामतीति सर्वानर्थमूलं ममत्वबुद्धिरिति ॥गा. ४ ॥
पूर्व विस्तरेण बन्धनस्वरूपं प्रदर्शितं, साम्प्रतं "किंवा जाणं तिउद्दइ " इति प्रथमगाथोक्तं मनसि विधाय सूत्रकारः प्राह - ' वित्तं ' इत्यादि ।
मूलम् -----
१
३
२
वित्तं सोयरिया चैव
११
१० ९८
संखाए जीवियं चेव
Acharya Shri Kailassagarsuri Gyanmandir
४ ६ ७
सव्वमेयं न ताणइ
१२ १३ १४
कम्मुणा उतिउ ||५||
छाया
वित्तं सोदर्य्याश्चैव सर्वते न त्राणाय । संख्याय जीवितं चैवं कर्मणा तु त्रोटयति ॥ ५ ॥ जाते हैं तो उन पर एकीभाव धारण करता है । फिर क्रम से शरीर को त्याग करके एकभव से दूसरे भव में चला जाता है । पुनः माता आदि का अनुभव करता है भवपरम्परा का उल्लंघन नहीं कर पाता । इस प्रकार यह ममत्व भाव ही समस्त अनर्थों का मूल है ||४||
विस्तार से बन्धन का स्वरूप दिखलाया जाचुका है । अब प्रथम गाथा में कहे हुए “किंवा जाणं तिउट्टह" इस वाक्य को ध्यान में रख कर सूत्रकार कहते हैं - वित्तं इत्यादि ॥
शब्दार्थ ---' वित्तं वित्तं ' सचित्त अचित्त धनदौलत 'चैव चैव' और 'सोयरियासौदर्याः सहोदर भाई भगिनी आदि 'एयं एतत्' ये 'सव्वं सर्व' सब ભવનું
પ્રાપ્તિ થાય છે, ત્યારે તેમનાપ્રત્યે તેને રાગભાવ ઉત્પન્ન થાય છે. ત્યારખાદ આયુષ્ય પુરૂ' કરીને તે જીવ અન્યભવ માં ચાલ્યા જાય છે. ત્યાં પણ તે આ પ્રકારના મમત્વભાવનો અનુભવ કરતા રહે છે. આ પ્રમાણે મમત્વભાવ ના અનુભવ કરતા એવા તે અજ્ઞાની જીવ ભવપરમ્પરાનું ઉલ્લંઘન કરી શકતા નથી એટલે કે ચાર ગતિ રૂપ સંસારમાં ભ્રમણ કર્યા જ કરે છે. આ પ્રકારનો આ મમત્વ ભાવ જ સમસ્ત અનર્થ નું भू. ॥४॥
અન્ધનના સ્વરૂપનું વિસ્તાર પૂર્વક નિરૂપણ કરીને હવે સૂત્રકાર પ્રથમ ગાથામાં उथित " किंवा जाणं तिउहह ” म वाक्य ने ध्यानमां शमीने “ वित्त" इत्यादि સૂત્રનુ` કથન કરે છે -
" वित्त " त्याहि -
शब्दार्थ- 'वित्तं वित्त' सत्ति अत्ति धन होसत 'चेव - चैत्र' भने 'सोयरिया -सोदर्याः' सगा लाई महेन विगेरे 'पयं एतत्' मा 'सव्वं सबै' सधणु' 'ताण - त्राणाय '
For Private And Personal Use Only