SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका प्र. अ. १ उ. ४ साधुगुणनिरूपणम् ४५५ टीका ‘एतेहिं ' एतेषु ‘तिहिं ' त्रिषु ठाणेहि ' स्थानेषु एतानि पूर्वसूत्रोक्तानि त्रीणि स्थानानि यथा-ईर्यासमितिरित्येकं स्थानम् । आसनशय्येत्यनेन आदान भाण्डमात्रनिक्षेपणासमितय उच्यन्ते । एतद् द्वितीय स्थानम् । 'भक्तपाने इत्यनेन एपणासमितिः कथिता, इति तृतीय स्थानम् । एषु त्रिषु स्थानेषु 'सततं । सन्ततं-सर्वदैव 'संजए' संयतः सम्यगरूपेण यतः प्रयत्नवानमुनिः 'उकसं ' उत्कर्षम्-मानम्, उत्कृष्यते अभिमानग्रस्तः क्रियते आत्माऽनेनेति उत्कर्षों मानस्तम् । तथा-'जलणं । ज्वलनम्-ज्वलयति भस्मयति ज्ञानादिगुणान् यः स ज्वलन:-क्रोधस्तम् , तथा 'मं मायाम् तथा 'मज्झत्थं मध्यस्थम्-संसारिप्राणिनां मध्ये तिष्ठतीति, मध्यस्थो लोभस्तम् एतान् मानादीन् चतुरोऽपीत्यर्थः -- -अन्वयार्थ इन पूर्वोक्त तीन स्थानों में चर्या, आसन और शय्या में यतनावान् मुनि निरन्तर क्रोध, मान, माया और लोभका त्याग करे ॥१२॥ टीकार्थपूर्वोक्त तीन स्थानों में ईर्यासमिति पहला स्थान हैं। आसन और शय्या शब्द से आदानभाण्डमात्रनिक्षेपणासमिति, यह दूसरा स्थान हैं। भक्तपान शब्दसे एपणासमितिका कथन किया गया है। यह तीसरा स्थान है। उन तीनों स्थानों में सदैव यतनावान् मुनि अभिमान को ज्वलन अर्थात् ज्ञानादि गुणोंको भस्म करने वाले क्रोध को, माया को और मध्यस्थ अर्थात् समस्त प्राणियोंको त्यागे अर्थात् अपने आत्मा या मन से पृथक रक्खे। - सूत्राथ - પૂર્વોક્ત ત્રણ સ્થાનમાં-ચર્યા, આસન અને શવ્યાના વિષયમાં યતનાવાન મુનિએ ધ, માન, માયા અને લેભને સર્વથા ત્યાગ કરે જોઈએ. ૧૨ છે - टी - પેક ત્રણ સ્થાનોમાં ઇuસમિતિ પહેલું સ્થાન છે. આસન અને શમ્યા શબ્દ દ્વારા આદાન ભાડમાત્રનિક્ષેપણ સમિતિ રૂપ બીજું સ્થાન ગ્રહણ કરવું જોઈએ. ભક્ત પાન શબ્દ દ્વારા એષણસમિતિ રૂપ ત્રીજા સ્થાન નું કથન કરાયું છે. આ ત્રણે સ્થાનમાં સદા યતનાવાન મુનિએ અભિમાનને ત્યાગ કરવો જોઈએ. જ્ઞાનાદિ ગુણેને ભસ્મ કરનાર જવલનને (કોઈને) ત્યાગ કરે જોઈએ. મધ્યસ્થ એટલે કે સમસ્ત પ્રાણીઓની મધ્યમાં સ્થિત લેભને ત્યાગ કરે જોઈએ. કેધ, માન, માયા અને તેને ત્યાગ કરે જોઈએ यो तमने पोताना मामाथी अथवा भनथी सग ४ (२०४ ) रावा. For Private And Personal Use Only
SR No.020778
Book TitleSutrakritanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy